SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ __ अध्ययन ४ गा. ९-यतनावतो न पापकर्मवन्धः - छाया-सर्वभूतात्मभूतस्य, सम्यग् भूतानि पश्यतः । पिहितास्रवस्य दान्तस्य, पापकर्म न वध्यते ॥९॥ सान्वयार्थः-सव्वभूयप्पभूयस्स-सब प्राणियोंको अपने समान समझनेवाले सम्म सम्यक् प्रकार-आगमानुसार भूयाई-जीवोंको पालओ देखने-समझनेवाले पिहिआसवस्स-आस्रवको रोकनेवाले दंतस्स-जितेन्द्रिय साधुके पावकम्मं-पापकर्म न बंधई-नहीं वंधता है ॥९॥ टीका--सर्वभूतात्मभूतस्य सर्वाणि च तानि भूतानि सर्वभूतानि एकेन्द्रियादारभ्य पञ्चेन्द्रियपर्यन्तं सर्वे जीवास्तेषु आत्मभूतः आत्मसदृशः, जीव आत्मानं रक्षितुं यथा प्रयतते तथा यथाविधिसकलजीवरक्षासावधान इत्यर्थः, तस्य, भूतानि सम्यक् पवचनप्रतिपादितस्वरूपेण पश्यतः प्रेक्षमाणस्य निखिलपाणिगणस्वरूपं याथातथ्येन पर्यालोचयत इत्यर्थः । पिहितास्रवस्य=पिहिताः आच्छादिता आत्रवा: कर्मागमहेतवो येन स पिहितास्रवप्रतिरुद्धकर्मद्वारस्तस्य, दान्तस्य दमयतिवशं नयति इन्द्रियाऽश्वानिति दान्तम्-जितेन्द्रियस्तस्य पापकर्म न बध्यते-तस्य पापलेपो न जायत इत्यर्थः ॥९॥ ननु क्रिययैव पापकर्मावरोधश्चेत्तर्हि तदर्थमेव यतनीयं कृतं ज्ञानेनेति चेदत्रोच्यते नहि ज्ञानमन्तरेण क्रिया कदाचिदपि फलाय कल्पते प्रत्युतोन्मत्तक्रियावदना समस्त प्राणियोंमें आत्मतुल्य बुद्धि रखनेवाले, तथा आगमके अनुसार जीवोंका स्वरूप समझनेवालेको, कर्मोके आगमनके कारण (आस्रव)का निरोध करनेवालेको पापकर्मका बंध नहीं होता है ॥९॥ प्रश्न-हे गुरुमहाराज ! यदि केवल क्रियासे पापकर्मोंका निरोध . हो जाता है तो क्रिया ही करनी चाहिए, ज्ञानकी क्या आवश्यकता है ? उत्तर-हे शिष्य ! ज्ञानके विना क्रियाका कुछ फल नहीं होता, બધાં પ્રાણીઓમાં આત્મતુલ્ય બુદ્ધિ રાખનારા, અને આગમને અનુસાર જીનું સ્વરૂપ સમજનારાને, કર્મોના આગમનને કારણે (આસ) ને નિરોધ ४२नारामाने पापभनु धन थतु नथी. () પ્રશ્ન–હે ગુરૂ મહારાજ ! જે કેવળ ક્રિયાથી પાપકર્મોને નિરોધ થઈ જાય છે તે ક્રિયા જ કરવી જોઈએ, જ્ઞાનની શી આવશ્યકતા છે ? ઉત્તર–હે શિષ્ય! જ્ઞાન વિના ક્રિયાનું કશું ફળ હોતું નથી જ્ઞાનરહિત
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy