SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. १ अयतनाया दुःखदफलम् २९१ एकान्तमदेशे रक्षार्थ सजीवानां स्थापने साधूनामसंयतिवैयावृत्त्यदोषेण महाव्रतभङ्गो भवतीत्याहुस्तदेतद्भगवदाज्ञाविरुद्धम्, अनेनापि सूत्रेण धर्मोपकरणस्थानां सजीवानां निरुपद्रवमदेशे रक्षार्थ यतनया स्थापनविधानात् |६| || २० ॥ इत्येवं पटुकाययतनामभिधाय सम्प्रति तदपरिपालन परिणामदारुणत्वं वर्ण्यते'अजयं चरमाणो ' इत्यादि । ૧. ૨ ૫ 3 मूलम् - अजयं चरमाणो य, पाणभूयाई हिंसइ । ८ ७ હું ૧૦ 13 ૧૨ ૧૧ बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ १ ॥ छाया - अयतं चरंश्च, प्राणभूतानि हिनस्ति । बध्नाति पापकं कर्म, तत्तस्य भवति कटुकं फलम् ॥ १॥ यतना न पालन करने का बुरा फल कहते हैं सान्वयार्थ:- अजयं=अयतनापूर्वक चरमाणो = गमन करता हुआ साधु पाणभूयान्स स्थावर जीवोंकी हिंसह हिंसा करता है य=और पावयं कम्मं = पापकर्मको बंधई= बांधता है, तं = उस कारण से उस पाप कर्मका फलं = फल कटु दुःखदायी होइ = होता है ||१|| कहते हैं कि-रक्षा के लिए बस जीवको एकान्त स्थानमें रखनेमें साधुको असंयतिकी वेयावच करनेरूप दोष लगता है और उससे महाव्रतका भंग होता है । यह उनका कहना भगवानकी आज्ञासे विरुद्ध है, क्योंकि इस सूत्र भगवानने स्पष्ट विधान किया है कि धर्मोपकरण में स्थित स जीवोंको रक्षाके लिए निरुपद्रव स्थानमें यतनासे रखना चाहिये ॥ ६ ॥ २० ॥ इस प्रकार षट्काको यतना कहकर "उसकी रक्षा नहीं करनेसे भयङ्कर परिणाम होता है" इस बातका उपदेश देते हैं-'अजयं चरमाणो ' इत्यादि । માટે ત્રસ જીવને એકાંત સ્થાનમાં રાખવામા સાધુને અસતિની વૈયાવચ્ચ કરવા રૂપ દ્વેષ લાગે છે અને તેથી મહાવ્રતના ભંગ થાય છે એમનું એવું કથન ભગવાનની આજ્ઞાથી વિરૂદ્ધ છે, કારણુ કે આ સૂત્રથી ભગવાને સ્પષ્ટ વિધાન કર્યું છે કે ધર્માંપકરણમાં સ્થિત ત્રસ જીવોની રક્ષાને માટે નિરૂપદ્રવ સ્થાનમાં ચૂતનાથી तेभने भूम्वा लेा (९) (२०) એ રીતે ષટ્કાયની ચતના કહીને એમની રક્ષા નહિ परियाभ आवे छे, थे वातना उपदेश आये छे-अजयं चरमाणो त्याहि. કરવાથી ભયંકર
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy