SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. १९ (५)-वनस्पतिकाययतना २८७ हणाऽनन्तरकालिकावस्थां सम्प्राप्तेषु पत्रितेष्वित्यर्थः, हरितेपु-कीरमयूरपक्षसच्छायतां गतेषु, छिन्नेषु-कुठारादिना संछिय पृथक्कृतेषु आर्द्रपु, सचित्तेषु अन्येष्वपि सजीवाण्डादिषु, सचित्तकोलपतिनिश्रितेषु-सचित्तैः सचेतनैः, कोलैः धुणैः पतिनिश्रितेषु-आश्रितेषु जीवधुणयुक्तकाष्ठादिष्वित्यर्थः, न गच्छेत् , न विष्ठेद , न निषीदेव-नोपविशेव , न त्वग्वर्तयेत् वर्त्तनं वर्तः परिवर्तनम् (भावे घ) त्वचा त्वगिन्द्रियस्य शरीरस्येत्यर्थात् वर्तः त्वग्वतःचामपार्श्वतः परावृत्य दक्षिणपार्थेन, दक्षिणपार्थतः परावृत्य वामपार्थेन वा स्वपनम् , त्वग्वः करोति त्वग्वतयति, (त्वग्वर्त्तशब्दात् 'तत्करोति तदाचष्टे' इति णिचि टिलोपे धातुत्वाल्लडादयः) तस्य विधौ त्वग्वतयेत्-सुप्यादित्यर्थः ॥५॥१९॥ अथ त्रसकाययतनामाइ-से भिक्खू वा०' इत्यादि । पर अंकुरोंपर रक्खे हुए शयन आदि पर, अंकुर अवस्थाके पश्चात् पत्रित अवस्थाको प्राप्त वनस्पतिपर, अथवा उसपर रक्खे हुए शयन आदिपर, कटी हुई वनस्पतिपर, हरी वनस्पतिपर, तथा इनके सिवाय सजीच अंडा आदिपर, घुने (सुले) हुए काष्ठ आदिपर न स्वयं गमन करे, न खड़ा होवे, न बैठे, तथा बाँयाँ पसवाडा बदलकर दाहिने पसवाड़ेसे और न दाहिना पसवाड़ा बदलकर बायें पसवाड़ेसे सोवे अर्थात् पसवाड़ा न बदले, ये सब क्रियाएँ दूसरेसे भी न करावे, न करते हुएको भला जाने । इसलिए तीन करण तीन योगसे इनका त्याग करता हूँ, इत्यादि व्याख्यान पूर्ववत् ॥५॥१९॥ __ अब त्रसकायकी यतना कहते हैं-'से भिक्खू वा०' इत्यादि । અંકુરે પર, અ કુરો ઉપર મૂકેલા શયનાદિ પર, અંકુર અવસ્થા પછી પત્રિત અવસ્થાને પ્રાપ્ત થએલી વનસ્પતિ પર, અથવા તે પર મૂકેલાં શયનાદિ પર, કાપેલી વનસ્પતિ પર, લીલી વનસ્પતિ પર તથા એ ઉપરાંત સજીવ ઈંડાં આદિ પર, સળેલા કાણ આદિ પર નહિ હું સ્વયં ગમન કરૂં, નહિ ઉભો રહું, નહિ બેસું, તથા ડાબું પડખું બદલીને જમણે પડખે અને જમણું પડખું બદલીને ડાબે પડખે નહિ સૂઉં અર્થાત્ પડખા નહિ બદલું, એ બધી ક્રિયાઓ બીજા પાસે નહિ કરાવું, નહિ કરનારને ભલે જાણું એ રીતે ત્રણ કરણ ત્રણ વેગથી એને ત્યાગ કરૂં છું त्याहि व्याभ्यान पूर्ववत् (५) (१८) वे सायनी यतना 3 छ-से भिक्खू वा. त्याहि ,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy