SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ - '२५८ श्रीदशवैकालिकसूत्रे सर्वमित्यर्थस्तस्माद्विरमणम् । हे भगवन् ! सर्व परिग्रहं प्रत्याख्यामि, अथ ग्रामे वा नगरे वेत्यादि प्राग्वद्रोद्धव्यम् ॥१२॥ (५) .. द्वाविंशतितीर्थकरशासने ऋजुप्राज्ञपुरुषापेक्षयाऽस्योत्तरगुणत्वेऽपि आधान्तिमतीर्थकरसाधूनामृजुजड-चक्रजडत्वादनथप्रतिरोधार्थ स्फुटप्रतिवोधार्थ च महावतानन्तरं मूलगुणत्वेनोपादातुं पष्ठं रात्रिभोजनविरमणत्रतमाह-'अहावरे छठे' इत्यादि । . मूलम्-अहावरे छठे भंते ! वए राइभोयणाओ वेरमणं, सर्व भंते ! राइभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा नेव सयं राइं भुंजिज्जा, नेवन्नेहि राइं भुंजाविजा, राई मुंजतेवि अन्ने न समणुजाणिज्जा, जावजीवाए तिविहं तिविहेणं न स्वयं परिग्रह धारण करूँगा, न दूसरेसे धारण कराऊँगा, न धारण करते हुएको भला जानूंगा ॥१२॥ (५) ____अजितनाथ भगवान्से लेकर पार्श्वनाथ जिनेन्द्र पर्यन्त बाईस तीर्थंकरोंके शिष्य ऋजु (सरल स्वभावके) और प्राज्ञ (समझानेसे समझनेवाले) होते हैं। उन शिष्योंकी अपेक्षासे रात्रिभोजन उत्तरगुण है। किन्तु ऋषभदेवके शिष्य ऋजु-जड़ तथा वर्द्धमान-स्वामीके शिष्य वक्र और जड़ होते हैं, अत एव अनर्थको रोकनेके लिए और स्पष्ट बोध करानेके लिए पंच महाव्रतोंके बाद मूल-गुणोंमें गिनानेके लिए छ? रात्रिभोजनविरमण व्रतको कहते हैं-'अहावरे छ?' इत्यादि । હું કરીશ, ન બીજાઓ દ્વારા ધારણ કરાવીશ, ન ધારણ કરનારને ભલે omete. (५) (१२) અજિતનાથ ભગવાનથી લઈને પાર્શ્વનાથ જિનેન્દ્ર સુધીના બાવીસ તીર્થ કરના શિવે કાજુ (સરલ સ્વભાવવાળા) અને પ્રાજ્ઞ (સમજાવવાથી સમજનારા) હતા, તે શિષ્યની અપેક્ષાએ રાત્રિભોજન ઉત્તરગુણ છે, પરંતુ અષભદેવના શિષ્ય જીજુ જડ તથા વર્ધમાન સ્વામીના શિષ્ય વર્ક અને જડ હતા, તેથી અનને રોકવાને માટે અને સ્પષ્ટ બંધ કરાવવાને માટે પંચ મહાવ્રતોની પછી भूत-गुशमा मापान भाटे विमानविरम प्रत ४९ छे-अहावरे छ? Vत्यादि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy