SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १२५० श्रीदशवैकालिकसूत्रे व्याख्यातपूर्वम् । तदेव विशदयति-से'-इति, अथ अनन्तरम्-अधारभ्य-प्रामेग्रस्यन्ते अद्यन्ते-चिनाश्यन्ते बुद्धिविधाविवेकादयो गुणा यत्र स इति, गम्यो गोमहिषादीनां करैरिति वा ग्रामः (सिद्धिः पृषोदरादित्वात् ) कृषिप्रचुरभूभागो, हट्टादिशून्यवसतिः, कण्टकमयतिपरिवेष्टितगृहसमूहसम्पन्नो वा तस्मिन् । नगरे • न गच्छन्तीति नगाः वृक्षाः पर्वताच, त इव समुन्नताः प्रासादादयो यस्मिंस्त नगरम् , ('नग-पांच-पाण्डभ्यश्चे-ति वात्तिकेन नगशब्दादः) नकरमिति ' च्छायापक्षे तु न विद्यते गोमहिषादीनामष्टादशविधः कराराजग्राह्यभागः छायाप यत्र तत् । यायपापक्रियाविज्ञः सर्ववर्णैः समागच्यते ॥" " पुण्यपापक्रियाविज्ञै, दयादानप्रवर्तकः । कलाकलापकुशलैः, सर्ववर्णैः समाकुलम् ॥ भाषाभिविविधाभिश्च, युक्तं 'नगर'-मुच्यते ॥” जहाँ रहनेसे बुद्धि, विद्या, विवेक आदि गुण नष्ट हो जाते हैं उसे ग्राम कहते हैं । अथवा जहाँ गाय भैंस आदिका कर (टेक्स) लिया जाता हो, अथवा पृथ्वीके अधिक भागमें कृषि होती हो, बाजार या दुकानें न हों, काँटोंकी वाइसे घिरे हुए घर हों उस वस्तीको ग्राम (गाँव) कहते हैं। जहाँ वृक्ष तथा पर्वतकी तरह अत्यन्त उन्नत महल-हवेलियाँ हों, अथवा गो महिष आदि पर कर (जकात) न लगता हो, अथवा जिस वस्तीमें पुण्य-पाप क्रियाओंके ज्ञाता, दया-दानके प्रवर्तक, कलाओंमें कुशल चारों वर्ण हों, और जहाँ नाना देशकी भाषा बोलनेवाले मनुष्य रहते हों उसे नगर कहते हैं । જ્યાં રહેવાથી બુદ્ધિ, વિદ્યા, વિવેકાદિ ગુણે નષ્ટ થઈ જાય છે તેને ગ્રામ કહે છે અથવા જ્યા ગાય ભેંશ આદિને કર (ટેકસ) લેવામાં આવે છે, અથવા પૃથ્વીના વધારે ભાગમાં ખેતી થાય છે, બજાર અથવા દુકાને હોય નહિ, કાટાની વાડથી ઘેરેલા ઘર હોય એ વસ્તીને ગ્રામ (ગામ) કહે છે જ્યા વૃક્ષ કે પર્વત જેવી અત્યંત ઉચી મહેલ-હવેલીઓ હોય, અથવા ગાય-ભેંશ આદિ પર કર (જકાત) ન લાગતું હોય, અથવા જે વસ્તીમાં પુણ્ય–પાપ ક્રિયાઓના જ્ઞાતા, દયા–દાનના પ્રવર્તક, કળાઓમાં કુશળ ચારે વર્ષો હેય, અને જ્યાં જૂદા જૂદા દેશની ભાષાઓ બેલનારા મનુ રહેતા હોય, તેને નગર કહે છે.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy