SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रे सत्यपरिपालनं चाऽदत्तादान - ( चौर्य) - परित्यागपूर्वकं कर्त्तुं सुशकमिति तदनन्तरमदत्तादानविरमणसव्झकं तृतीयं महाव्रतमाह - 'अहावरे तच्चे' इत्यादि । मूलम् - अहावरे तच्चे भंते ! महए अदिन्नादाणाओ वेरमण, सवं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिज्जा, नेवन्नेहिं अदिन्नं गिण्हाविज्जा, अदिन्नं गिण्हंतेवि अन्ने न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करोमि, न कारवेमि, करंतंपि अन्नं न समजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते! महवए उवडिओमि सवाओ अदिन्नादाणाओ वेरमणं ॥ १०॥ २४८ , छाया - अथापरे तृतीये भदन्त ! महावतेऽदत्तादानाद्विरमणं, सबै भदन्त ! अदत्तादानं प्रत्याख्यामि, अथ ग्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वा नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृहतोऽप्यन्यान्न समनुजानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्मात् भदन्त ! प्रतिक्रामामि निन्दामि गर्हे आत्मानं व्युत्सृजामि । तृतीये भदन्त । महाव्रते उपस्थितोऽस्मि सर्वस्माददचादानाद्विरमणम् ॥१०॥ (३) अदत्तादानविरमण. सान्वयार्थः - भंते! हे भगवन् ! अहावरे = इसके बाद तच्चे-तीसरे मह= महाव्रतमें अदिन्नादाणाओ = अदत्तादान से वेरमणं विरमण होता है (अतः सत्य महाव्रतका पालन अदत्तादानका त्याग करने से ही हो सकता है, इस कारण सत्य महाव्रतके पश्चात् अदत्तादानविरमण नामक तीसरे महाव्रतका कथन करते हैं- 'अहावरे तच्चे' इत्यादि । સત્ય મહાવ્રતનું પાલન અદત્તાદાનના ત્યાગ કરવાથી જ થઈ શકે છે, તે કારણથી સત્ય મહાવ્રતની પછી અદત્તાદાન-વિરમણુ નામના ત્રીજા મહાવ્રતનું કથન ४२ - अहावरे तच्चे त्याहि.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy