SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४, ८ (१) - प्राणातिपातविरमणव्रतम् (१) प्राणातिपात - विरमणव्रतम् । - टीका - भदन्त ! = हे भगवन् ! प्रथमे = आद्ये महाव्रते = महत्-विशालं व्रतं = शास्त्रीयमर्यादानुसरणम्, महच्च तद् व्रतं च महाव्रतम्, महत्त्वं चास्य श्रावकाणुव्रतापेक्षया, द्रव्य-क्षेत्र - काल-भावतः सर्वव्यापकत्वेन महद्भिस्तीर्थकर गणधरादिभिराचरितत्वेन, महापुरुषाचर्यमाणत्वेन चास्ति, तस्मिन् प्राणातिपातात् = प्राणाः = स्पर्शनेन्द्रियादयः सन्त्येपामिति प्राणा: = एकेन्द्रियादयो जीवाः ('अर्श आदित्वादच्') तेषामतिपातो=वियोजनं हिंसनमित्यर्थः, तस्माद् विरमणं=निवर्त्तनम् ' अस्ती 'ति शेषः, अतोऽहं भदन्त ! = हे भगवन् ! सबै = स्थूलसूक्ष्मादियावद्भेदविशिष्टं कृत- कारिताऽनुमोदितस्त्ररूपं वा प्राणातिपात प्रत्याख्यामि = प्रति = प्रातिकूल्येन आख्यामि = कथयामि सर्वथा परित्यजामीति भावः, तदेव विशेषयति- ' ' से० ' इति, से= अथ = अनन्तरम् अद्यारभ्य सूक्ष्मं = मूक्ष्मनामकर्मप्रकृत्युदयसंपन्नम् । यद्य / १ देशीशब्दोऽयम् । " -२४/१ " (१) प्राणातिपातविरमण | ये श्रावक व्रतोंकी अपेक्षा विशाल होने से महाव्रत कहलाते हैं (१), (अथवा सर्व द्रव्य-क्षेत्र - काल- भावकी अपेक्षा प्राणातिपात आदिका सर्वथा त्याग होता है इस कारण महाव्रत कहलाते हैं (२), या तीर्थकर गणधर आदि महापुरुषोंने इनको अंगीकार किया है और वर्त्तमानमें भी महापुरुष इनको अंगीकार करते हैं इससे ये महाव्रत कहलाते हैं (३) । हे भगवन् ! प्रथम महाव्रतमें प्राणातिपात से विरमण होता है इसलिए हे भगवन् ! मैं कृत-कारित अनुमोदना से सूक्ष्म स्थूल सब प्रकार के प्राणातिपातका परित्याग करता हूँ । अर्थात् सूक्ष्म नामकर्म की प्रकृति से उत्पन्न (૧) પ્રાણાતિપાતવિરમણ એ શ્રાવકના વ્રતેની અપેક્ષાએ વિશાળ હાવાને લીધે મહાવ્રત કહેવાય છે (૧). અથવા સર્વાં દ્રવ્ય-ક્ષેત્ર-કાળ-ભાવની અપેક્ષાએ પ્રાણાતિપાત સ્માદિને સથા ત્યાગ થાય છે એ કારણે તે મહાવ્રત કહેવાય છે (૨) અથવા તીર્થંકર ગણુધર આદિ મહાપુરૂષો એને અગીકારે છે તેથી એ મહાવ્રત કહેવાય છે (૩) હે ભગવ ! પ્રથમ મહાવ્રતમા પ્રાણાતિપાતથી વિરમણુ હાય છે, તેથી, હે ભગવન્ ! હું કૃત-કાતિ-અનુમેદનાથી સૂક્ષ્મ સ્થૂલ સવ પ્રકારના પ્રાણાતિપાતના પરિત્યાગ કરૂ છું. અર્થાત્ સુક્ષ્મ-નામકર્મીની પ્રકૃતિથી ઉત્પન્ન સૂક્ષમ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy