SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ # २१६ श्रीदशवैकालिकसूत्रेः शस्त्रं चास्य द्रव्य भावभेदाद्विविधं तत्र द्रव्यशस्त्रं स्व-पर- तदुभय - कायभेदात्रिविधम् । स्वकायशस्त्र - पौरस्त्यादिवायोः पाश्चात्यादिवायुः । परकायशस्त्रमनलादि । उभयका यशस्त्रमनलादिसंतप्तो वायुरेव । भावशस्त्रं तु वायुं प्रति मनसो दुष्प्रवृत्तिः ॥ वायुः सचित्ताचित्तमिश्रभेदात्त्रिधा, तत्र सचित्तो घनवातादिः, अचित्तो हतिप्रभृतिषु पूरितः, सोऽप्यन्तर्मुहूर्त्तादूर्ध्वं यावदेकं याममचेतनः, तदनु पूर्णद्वितीययामं यावन्मिश्रः, तत्पश्चात्सचित्त एव, रोगाद्यवस्थायां वायोरावश्यकत्वे दृत्यादि - १ भगवतीमुत्रस्य द्वितीयशतके प्रथमोदेशे वावधिकारे “ से भंते ! किं पुढे उद्दाइ अपुढे उद्दाइ ? गो० ! पुढे उद्दाइ नो अपुढे उद्दाइ " छाया - ' स (वायुः) भगवन् ! किं स्पृष्टः अपद्रवति ( म्रियते) अस्पृष्टः अपद्वति ? गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति' । अस्य टीका- ' स्पृष्टः स्वकायशस्त्रेण परकायशत्रेण वा अपद्रवति = म्रियते ' । वायुकायका शस्त्र द्रव्य-भाव-भेद से दो प्रकारका है. द्रव्यशस्त्र - स्व पर- उभयकायके भेद से तीन प्रकारका है । वहाँ स्वकाय छात्र पूर्व आदि दिशा के वायुका पश्चिम आदि दिशाका वायु, परकाय-शस्त्र अनि आदि है, उभयकाय शस्त्र अनि आदिसे तपा हुआ वायु ही हैं। वायु तीन प्रकारका है (१) सचित्त, (२) अचित्त, (३) मिश्र । घनवात आदि सचित्त है, हति या रबर की थैली आदिमें मरी हुई हवा अचित्त होती है, किन्तु अन्तर्मुहूर्त्त के बाद एक प्रहर तक अचित्त रहती है, उसके बाद दूसरे पहर तक मिश्र अवस्थामें रहती है बादमें सचित्त होजाती है। रोग आदि अवस्था वायुकी आवश्यकता होने पर दृति आदिमें भरा हुआ વાયુકાયના શસ્ત્ર દ્રવ્ય-ભાવભેદે એ પ્રકારના છે દ્રવ્યશસ્ત્ર સ્વ-પર-ઉભયકાયના ભેદે કરી ત્રણ પ્રકારને છે, ત્યાં સ્વકાયશસ્ત્ર-પૂર્વઆદિ દિશાના વાયુને પશ્ચિમઆદિ દિશાને વાયુ, પરકાયશસ્ત્ર અગ્નિ આદિ છે, ઉભયકાયસ્ર અગ્નિઆદિથી તપેલે વાયુ જ છે ભવશસ્ત્ર પહેલાની જેમ સમજી લેવુ વાયુ ત્રણ પ્રકારના છે – (१) सचित्त, (२) अथित्त, (3) मिश्र धन-वात याहि वायु सचित्त छे, મસક ચા રબ્બરની થેલી આદિમાં ભરેલી હવા અચિત્ત છે, પન્તુ અંતર્મુહુર્તની પછી એક પ્રહર સુધી અચિત્ત રહે છે, ત્યારપછી ખીજા પ્રહર સુધી મિશ્ર અવસ્થામા રહે છે, અને ત્યારબાદ ચિત્ત બની જાય છે રેગાદિ અવસ્થામાં વાયુની આવશ્યક્તા પડતા મસક આદિની અંદર ભરેલે અચિત્ત વાયુ સાધુઓને ગ્રાહ્ય છે,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy