SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीदशकालिफसूत्रे · शस्त्रं चास्य द्रव्य-भावभेदाद्विविधं, तत्र द्रव्यशस्त्रं स्व-पर-तदुभय-कायभेदालिविधम् । स्वकायशस्त्र-पौरस्त्यादिवायोः पाश्चात्यादिवायुः। परकायशस्त्रमनलादि। उभयकायशस्त्रमनला दिसतप्तो वायुरेव । भावशस्त्रं तु वायुं पति मनसो दुष्प्रवृत्तिः । वायुः सचित्ताचित्तमिश्रभेदान्त्रिधा, तत्र सचित्तो धनवातादिः, अचित्तो दृतिप्रभृतिषु पूरितः, सोऽप्यन्तर्मुह दुर्घ यावदेकं याममचेतनः, तदनु पूर्णद्वितीययामं यावन्मिश्रः, तत्पश्चात्सचित्त एव, रोगाद्यवस्थायां वायोरावश्यकत्वे इत्यादि १ भगवतीमत्रस्य द्वितीयशतके प्रथमोद्देशे वाय्वधिकारे " से भंते ! किं पुढे उद्दाइ अपुढे उदाइ ? गो० ! पुढे उद्दाइ नो अपुढे उदाइ" छाया-'स (वायुः) भगवन् ! किं स्पृष्टः अपद्रवति (म्रियते) अस्पृष्टः अपद्रवति ? गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति' । अस्य टीका- स्पृष्टः स्वकायशस्त्रेण परकायशवेण वा अपवति म्रियते'। वायुकायका शस्त्र द्रव्य-भाव-भेदसे दो प्रकारका है. द्रव्यशस्त्र-स्वपर-उभयकायके भेदसे तीन प्रकारका है । वहां स्वकाय-शस्त्र पूर्व आदि दिशाके वायुका पश्चिम आदि दिशाका वायु, परकाय-शस्त्र अग्नि आदि है, उभयकाय शस्त्र अग्नि आदिसे तपा हुआ वायु ही है । वायु तीन प्रकारका है___ (१) सचित्त, (२) अचित्त, (३) मिश्र । धनवात आदि सचित्त है, दृति या रबरकी थैली आदिमें भरी हुई हवा अचित्त होती है, किन्तु अन्तर्मुहर्त्तके बाद एक प्रहर तक अचित्त रहती है, उसके बाद दूसरे पहर तक मिश्र अवस्थामें रहती है बादमें सचित्त होजाती है। रोग आदि अवस्थामें वायुकी आवश्यकता होने पर दृति आदिमें भरा हुआ વાયુકાયને શસ્ત્ર દ્રવ્ય-ભાવભેદે બે પ્રકારનો છે દ્રવ્યશસ્ત્ર સ્વ-પર-ઉભયકાયના ભેદે કરી ત્રણ પ્રકારનો છે, ત્યાં સ્વકાયશસ્ત્ર-પૂર્વઆદિ દિશાના વાયુને પશ્ચિમઆદિ દિશાને વાયુ, પરકાયશસ્ત્ર અગ્નિ આદિ છે, ઉભયકાયશસ્ત્ર અગ્નિઆદિથી તપેલે વાયુ જ છે ભાવશસ્ત્ર પહેલાની જેમ સમજી લેવુ વાયુ ત્રણ પ્રકારને છે - (१) सथित्त, (२) अथित्त, (3) मिश्र धन-वात हि वायु सचित्त छ, મસક યા રબ્બરની થેલી આદિમ ભરેલી હવા અચિત્ત છે, પરંતુ અતર્મુહર્તની પછી એક પ્રહર સુધી અચિત્ત રહે છે, ત્યારપછી બીજા પ્રદુર સુધી મિશ્ર અવસ્થામાં રહે છે, અને ત્યારબાદ સચિત્ત બની જાય છે રેગાદિ અવસ્થામાં વાયુની આવશ્યક્તા પડતા મસક આદિની અંદર ભરેલે અચિત્ત વાયુ સાધુઓને ગ્રાહ્ય છે,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy