SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ सू. १ महावीरशब्दार्थः 'सा च पड्जीवनिकाया' इत्यध्याहियते उत्तरवाक्याऽऽकानोत्थानाय, श्रमणेन-श्राम्यति-तपस्यतीति श्रमणस्तेन सार्द्धद्वादशवर्षाणि घोरतपश्चरणाच्छ्रमण इति प्रसिद्धिं लब्धवता, भगवता, काश्यपेन-कश्यपगोत्रोत्पन्नेन महावीरेण= वीरयति-पराक्रमते मोक्षानुष्ठाने इति वीर:' , यद्वा वि-विशेषेण ईस्यतिगमयति मापयति मोक्षं प्रति भव्यजनानिति, वि-विशेषेण ईत्ताच्छति क्षपिताखिलकर्मा मोक्षमिति, वि-विशेषेण ईरयति कम्पयति कषायादिपरिपन्थिन इति, वि-विशेषेण ईरयति-पक्षिपति घनघातिकर्मपटलमवकरनिकरमिवेति, वि-विशेषेण ईरयतिम्प्रेरयति प्रवर्त्तयति संयमाद्यनुष्ठाने पाणिन इति वा वीरः,२ महाँश्वासौ वीरश्व महावीरस्तेन श्रीवईमानस्वामिनेत्यर्थः । प्रवेदिता-कर्पण सकलपाणिगगस्य स्वस्वभाषापरिणमनरूपेण यथावस्थितार्थद्वारेण च वेदिता केवलाऽऽलोकेन १ 'वीर विक्रान्तौ' अस्मात्पचायच् । २ 'ईर गतौ कम्पने च' इत्यादादिकात् 'ईर क्षेपे' इति चौरादिकाञ्चधातोः पचाधच् । - साढे बारह वर्ष तक घोर तपश्चरण करनेके कारण श्रमण नामसे प्रसिद्ध काश्यप गोत्रमें उत्पन्न होनेवाले भगवान महावीरने, वीर शब्दके छह अर्थ हैं, अर्थात्-(१)मोक्षके अनुष्ठानमें पराक्रम करनेवाले, अथवा (२) भव्य जीवोंको मोक्षकी प्राप्ति करानेवाले, या (३) समस्त कर्मोको दूर करके मोक्षको प्राप्त होनेवाले, (४) कषाय आदि शत्रुओंको सर्वथा हरानेवाले, (५) चार घन-घातिया कर्मोको कचरेकी तरह दूर करनेवाले (६) प्राणियोंको विशेष रूपसे संयमके अनुष्ठानमें प्रवृत्ति करानेवाले श्रीवर्द्धमान स्वामीने, प्रत्येक प्राणीकी अपनी २ भाषामें परिणत होनेवाले इस प्रवचनको केवल-ज्ञानसे जानकर प्रतिपादन किया है, पूर्वापर સાડા બાર વર્ષ સુધી ઘેર તપશ્ચર્યા કરવાને કારણે શ્રમણા નામથી પ્રસિદ્ધ, કશ્યપ ગેત્રમાં ઉત્પન્ન થએલા ભગવાન મહાવીરે ( વીર શબ્દના છ અર્થ છે ), અર્થાત્ (૧) મેક્ષના અનુષ્ઠાનમાં પરાક્રમ કરનારા, અથવા (૨) ભવ્ય અને મેક્ષની પ્રાપ્તિ કરાવનારા, યા (૩) સર્વ કર્મોને દૂર કરીને મોક્ષને પ્રાપ્ત થએલા, (૪) કષાય આદિ શત્રુઓને સર્વથા હઠાવનારા, (૫) ચાર ઘનઘાતી કર્મોને કચરાની પિઠે દૂર કરી દેનારા, (૬) પ્રાણીઓને વિશેષરૂપથી સયમના અનુષ્ઠાનમાં પ્રવૃત્તિ કરાવનારા એવા શ્રી વર્ધમાન સ્વામીએ, પ્રત્યેક પ્રાણની પિતા-પિતાની ભાષામાં પરિણત થવાવાળું આ પ્રવચન કેવળ જ્ઞાનથી જાણને પ્રતિપાદન કર્યું છે,
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy