SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १९६ - -श्रीदशवैकालिका छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह खलु पड्जीवनिकायानामाध्ययनं, श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता, श्रेयो मेऽध्येतुमध्ययनं धर्मप्रज्ञप्तिः ॥१॥ सान्वयार्थः-आउसं हे आयुष्मन् शिष्य !तेणं-उस भगवया भगवानने एवं ऐसा अक्खायं कहा है, मे मैंने सुयं-सुना है, इह-यहां इस प्रवचन में खलु-निश्चय करके छज्जीवणियानामज्झयणं-पड्जीवनिकाय नामका अध्ययन है, (वह) समणेणं श्रमण भगवया भगवान् कासवेणं-कश्यपगोत्रीय महावीरेणं महावीरने पवेड्या-अवेदित की है, सुअक्खाया सम्यक् प्रकारसे कही है, सुपन्नत्ता-सम्यक्तया बताई है। धम्मपन्नत्तीधर्मपज्ञप्ति (नामक यह ) अज्झयणं-अध्ययन मे-मुझे अहिजिउं-पढनेको सेयं कल्याणकारी है। अर्थात् भगवान् महावीर द्वारा प्ररूपित इस अध्ययनका अध्ययन करना मुझे कल्याणकारी है ॥१॥ टीका-एति गच्छतीत्यायुः संयमलक्षणं नीरुनं दीर्धे वा जीवितमस्यास्तीत्यायुष्मान तत्सम्बुद्धौ हे आयुष्मन् ! गुणवच्छिष्यामन्त्रणमेतत् । अनेन धर्माचरणे भाधान्येनायुपोऽपेक्षा विद्यते इति सूचितम् । तेन लोकत्रयप्रसिद्भेन, यद्वा 'आउसंतेणं' इत्येकपदस्य 'आजुपमाणेन' इति संस्कृतं तस्य मयेत्यनेन सम्बन्धः, तथा च-आडिति मर्यादायाम् , आ-शास्त्रश्रवणमर्यादया जुपमाणेन शुरून् सेवमानेन मयेत्यर्थः । विधिमन्तरेण हि श्रवणे शास्वरहस्य श्रोतुरधोमुखकुम्भस्येव न किञ्चिदप्यन्तः प्रविशति । 'आजुपमाणेने '-ति विशेषणेन हे आयुष्मन् ! अर्थात् संयमरूपी-जीवनवाले ! नीरोग-जीवनवाले ! या दीर्घजीवी !, इस सम्बोधनसे धर्मके आचरणमें आयुष्यकी प्रधानता सूचित की है (१), अथवा 'आउसंतेणं' यह एक पद है, इसकी छाया 'आजुपमाणेन' होती है, अर्थात् गुरुकी सेवा करनेवाले मैने, इस पदसे से गायुसन ! अर्थात सयभ-३ची- न-पा। नीजी -04न-वा! યા દીર્ઘજીવી !, આ સાધનથી ધર્મના આચરણમા આયુષ્યની પ્રધાનતા सुयित ४ी छ (१), गया आउसंतेणं गे गे: ५६ थे, गेनी छाया आजुपमाणेन એ પ્રમાણે થાય છે; અર્થાત ગુરૂની સેવા કરનારા એવા મેં, આ પદથી “ગુરૂની
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy