SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १६६ श्रीदशवकालिकसूत्रे पारावारोत्तरणशुल्कं यस्य स शय्यातरः । अत्र पक्षे यथा कश्चिन्नदी-पारं जिगमिपुर्नाविकाय नदीतरणशुल्कं दत्त्वा तत्पारं गच्छति तथा संसारसमुद्रपारं जिगमिपुहस्थस्तन्नाविकस्वरूपाय महापुरुषाय मुनये शय्या-(वसतिस्थान)-रूपमातरं (तरणशुल्क) दत्त्वा तत्पारं व्रजतीति भावार्थोऽनुसन्धयः। पक्षद्वयेऽपि साधुवासार्थमाज्ञादायक इति फलितम् , तस्य पिण्डः आहारौषध्यादिःशय्यातरपिण्ड इति। शय्यातरविचारः । यद्यपि निवासार्थ साधवे स्वानुमतिप्रकाशको वसतिस्वामी शय्यातरशब्दस्यार्थः, तथापि तस्य तदैव शय्यातरत्वं भवति यदा तत्र वसतौ साधुर्भाण्डोपकरणानि स्थापयेत् , प्रतिक्रमणमाचरेत् , रात्रौ शयीत च । अत्रायं विवेकःजिसका उसे शय्यातर कहते हैं । जैसे कोई नदी पार करनेकी इच्छावाला घटोही (मा) नाविकको नदी पार उतारनेका मूल्य देकर पार उतरता है उसीप्रकार संसाररूपी समुद्रके पार उतरनेकी इच्छावाला गृहस्थ नाविकके समान साधु महापुरुषोंको शय्या-(वसति-स्थान)रूपी उतराई (पार उतरनेका मूल्य) देकर संसारसागरसे पार उतरता है, यह अभिप्राय समझना चाहिए। दोनों पक्षोंका अर्थ एक ही है कि शय्यातर उसे कहते हैं, जो साधुको ठहरनेके लिए मकानकी आज्ञा देता है। उसके आहार औषध आदि पिण्डको शय्यातर-पिण्ड कहते हैं । शय्यातर-विचार साधुको ठहरनेके लिए अपनीअनुमति प्रगट करनेवाला उपाश्रयका स्वामी शय्यातर कहलाता है, तथापि वह इन अवस्थाओंमें शय्यातर होता हैકઈ નદી પાર કરવાની ઈચ્છા–વાળે ઊતારૂ નાવિકને નદી ઊતરવાનું ભાડુ આપીને પાર ઊતરે છે, તેમ સ સારરૂપી સમુદ્રને પાર ઊતરવાની ઈરછા-વાળે गृहस्थ, नावि-समान साधु-भा५३पान शय्या-( वसति-स्थान) ३पी माई (પાર ઊતરવા માટેનું મૂલ્ય) આપીને સંસાર–સાગરથી પાર ઊતરે છે, એવો અર્થ સમજવું જોઈએ બેઉ પક્ષેને અર્થ એક જ છે કે શય્યાતર એને કહે છે કે જે સાધુને રહેવાને માટે મકાનની આજ્ઞા આપે છે, એના આહાર ઔષધ આદિ પિંડને શય્યાતર-પિંડ કહે છે. शय्यात२-वियार. સાધુને રહેવાને માટે પોતાની અનુમતિ આપનાર ઉપાશ્રયને સ્વામી શશ્ચાતર કહેવાય છે, તથાપિ તે આ અવસ્થાઓમાં શય્યાતર થાય છે –
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy