SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ - १६४ श्रीदशवकालिकसूत्रे पाए' इत्यत्र ‘पाए' इतिवदिति, उपलक्षणमेतच्छिरसि छायाकरणमात्रस्य (१९), चैकित्स्य-चिकित्सा व्याधिप्रतीकारः, कफपित्तादिवैगुण्यं, ग्रहादिवैगुण्यं च व्याधेनिंदानं तत्पशमनं तदुपायोपदेशादिनेत्यर्थः (२०), पादयोः चरणयोः, उपानहौ-चमपादुके, उपलक्षणमिदं काष्ठपादुकादीनामपि (२१), च-किश्च ज्योतिषः वः समारम्भः आरम्भकरणम् (२२), दोपास्त्वत्राऽलीकत्वादयः स्वबुद्धयाऽवगन्तव्याः, चकारा इहापि समुच्चयार्थाः।४। १-'गुणवचनब्राह्मणादिभ्यः कर्मणि च (५।१।१२४) इत्यत्रत्यब्राह्मणादेराकृतिगणवात्स्वार्थे व्यञ् तत आदिद्धिराल्लोपश्च, यत्तु 'चिकित्साया भावश्चैकित्स्य' मिति टीकान्तरकृतस्तद् व्याकरणाऽनवबोधमूलकमेव, भावप्रत्ययान्ताद्भावप्रत्ययस्याऽनुत्पत्तेः, 'चिकित्सायाः कर्मे 'त्यर्थकल्पनमपि केपांचित्पामादिकमेव चिकित्साया रोगापनयनक्रियारूपायाः स्वत एव कर्मभूतत्वेन कर्मपर्यायत्वात् , ध्यविधायकमूत्रे हि 'कर्म-क्रिये'-ति वैयाकरणाः ॥ पुनरुक्ति नहीं है, क्योंकि इस पदसे यथावस्थित वस्तुका प्रतिपादनमात्र किया गया है, इसलिए 'मुट्ठीसे छत्र धरना ऐसा कहना अयुक्त नहीं है। (२०) चैकित्स्य-चिकित्सा करना, अर्थात् वैद्यक करना, या ग्रह आदिको मंत्र वगैरहसे शांत करना, या इस विषयका उपदेश देना। (२१) उपानह (जूता) या मौजा आदि पहनना। (२२) अग्निका आरम्भ करना, इनसे भी असत्य आदि दोप समझना चाहिए, अर्थात् जूआखेलनेसे असत्य, क्लेश, आर्तध्यान, परिग्रह आदि; छन्त्र धारण करनेसे सुकुमारता યથાવસ્થિત વસ્તુનું પ્રતિપાદન માત્ર કરવામાં આવ્યું છે તેથી મુઠીથી છત્ર ધરવું” એમ કહેવું એ અયુક્ત નથી (૨૦) ચિકિત્સ્ય-ચિકિત્સા કરવી અર્થાતુ વૈદું કરવું, અથવા ગ્રહાદિ ને માત્ર વગેરેથી શાન્ત કરવા અથવા એ વિષયને ઉપદેશ આપે (२१) पान (1) मथवा भात माहि पाडेरवां (૨૨) અગ્નિને આરભ કરે. એથી પણ અસત્ય આદિ દેવ સમજવા જોઈએ અર્થાત્ જુગાર ખેલવાથી અસત્ય, કલેશ, આર્તધ્યાન, પરિગ્રહ આદિ, છત્ર ધારણ કરવાથી સુકુમારતા; પરિવહન સહન કરવામાં અસમર્થ આદિ અનેક
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy