SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ अध्ययन ३ गा. २ (५२) अनाचीर्णानि १५७ “ आगासगएणं चक्केणं "-ति आकाशवर्त्तिना चक्रेण धर्मचक्रेण, 'आगासगएणं छत्तेणं-ति छत्रत्रयेण 'आगासियाहि ' ति, आकाशम् = अम्बरम् इताभ्यां= माताभ्याम् आकर्षिताभ्यां वा = आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिं - ति चामराभ्यां प्रकीर्णकाभ्यां प्राकृतत्वाच्च लिङ्गव्यत्ययः, ' लक्षितः इति सर्वत्र गम्यम् ” इत्युक्तम् । " अत्र 'लक्षितः' इत्युक्त्याऽन्यकृत इति स्पष्टं निराक्रियते, यथा- अर्द्धमागधभाषया प्रवृत्ताऽपि तीर्थङ्करवागू समवसरणगतानां देवानां मनुष्याणां तिरथां च स्व-स्व-भाषानुरूपा प्रतिभाति किन्तु न सा तादृशी, तस्मादस्मादृशां तदसदृशां तदुक्तकल्प एव स्थातव्यं, न तु तथाऽनुकरणीयमिति दिक इति गाथार्थः ॥ १ ॥ अनाचीर्णान्याह - ' उद्देसियं०' इत्यादि, व्याख्यामें कहा है- "आकाशस्थित चक्र, छत्र और चामरोंसे भगवान् लक्षित होते हैं" । यहाँ पर 'लक्षित' ऐसा कहनेसे साफर यह दिखलाया गया है कि- औरोंको छत्रचामरादिसे युक्त भगवान् लक्षित होते हैं किन्तु वे चक्र -छत्रादि अन्य (देव) - कृत नहीं हैं । जैसे अर्द्धमागधीभाषारूप भी तीर्थङ्कर की वाणी, समवसरणमें आये हुए देव मनुष्य तिचोंकी अपनी अपनी भाषाके स्वरूपमें ही प्रतीत होती है किन्तु वस्तुतः वह वैसी नहीं है, अत एव उन कल्पातीतोंकी तुलनामें नहीं पहुंचे हुए हम छद्मस्थोंको तो उनके कहे हुए कल्पमें ही रहना चाहिए, न कि उनका अनुकरण करना चाहिए || १ || अब (५२) - अनाचीणको दिखलाते हैं- 'उद्देसियं०' इत्यादि । चक्केणं त्याहि होना व्यायामां अछे - " अशस्थित २४, છત્ર અને ચામરેથી ભગવાન્ લક્ષિત થાય છે ” અહીં ‘લક્ષિત' કહેવાથી એમ સાફ સાફ મતાવ્યુ છે કે—ખીજાઓને છત્ર-ચામરાદિ-યુકત ભગવાન્ લક્ષિત થાય છે, પરંતુ તે ચક્ર-છત્રાદિ અન્ય (દેવ ) કૃત નથી હાતાં જેમ અ માગધીભાષારૂપ પણુ તીર્થંકરની વાણી સમવસરણુમા આવેલા દેવ-મનુષ્ય તિર્યંચાને પેાતપાતાની ભાષાના સ્વરૂપમા જ પ્રતીત થાય છે, કિન્તુ વસ્તુત તે તેવી નથી હાતી એટલે એ કપાતીતેાની તુલનામા નહિ પડેાચેલા આપણે છદ્મસ્થાએ તે એમણે કહેલા કલ્પમાં જ રહેવુ જોઇએ, નહિ કે તેમનું અનુકરણ કરવું જોઇએ. (૧) डवे (५२) - अनाथी हर्शाने छे - उद्देसियं० धत्याहि
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy