SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ! १४० श्रीदशवैकालिकसूत्रे विषमितिशेषः भोक्तुं नेच्छन्ति = नाभिलषन्ति । तिर्यञ्चः सर्पा अपि वह्निप्रवेशापेक्षया दुःसहमनुचितं च वान्ताशनमेव मन्यन्ते । तस्मात् शिष्य ! प्रवचनतत्त्वाभिज्ञेन त्वया निःसारतया परित्यक्तस्य विषयस्य पुनः स्त्रीकरणं न विधेयमिति भावः । भुर्मुरादिशान्तज्वालाग्निव्यवच्छेदार्थमाह-'जलियं' इति, अङ्गारोल्कादिव्यावृत्यर्थम् अग्नेर्वद्विप्यमाणस्त्रद्योतनार्थ चाह - 'धूमके उं' इति, । तीव्रतमत्वबोधनार्थं 'दुरासयं इति । अग्निपर्यायो ज्योतिः शब्दः पुंल्लिङ्ग: । ' जलिय ' मित्यादिविशेषणत्रयेण 'यत्रानौ प्रवेशे सद्यो भस्मसाद् भवति तादृशेऽप्यगन्धनजाः सर्पाः प्रविशन्ति किन्तु परित्यक्तविषमापातुं नैव वाञ्छन्ति, एवं सत्पुरुषा अपि परित्यकान् विषयान् मरणान्तेऽपि न पुनः सेवितुमिच्छन्तीति बोध्यते इति गाथार्थः ॥ ६ ॥ असह्य और जलती अग्निमें प्रवेश कर जाते हैं, किन्तु त्यागे हुए विषको फिर नहीं चूसते । ? हे शिष्य ! जब तिर्यञ्च सर्प भी उगले हुएको निगलना नहीं चाहते तब तू तो प्रवचन में प्रवीण है अत एव निःसार समझ कर त्यागे हुए विषयोंका सेवन तुझे तो भूलकर भी नहीं करना चाहिए । अग्नि 'ज्वलित' आदि तीन विशेषण दिये हैं, उनका अभिप्राय यह है कि जिस अग्निमें प्रवेश करतेही तत्काल भस्म हो जावे उस प्रकारकी अग्नि में भी अगन्धन कुलके सर्प प्रवेश करजाते हैं पर त्यागे हुए विषको ग्रहण नहीं करते । इसी प्रकार कुलीन पुरुषभी त्यागे हुए विषयोंको प्राण संकट में भी ग्रहण नहीं करते । अर्थात् वे दुष्कर्म करके क्षणभर भी जीना नहीं चाहते || ६ || અસહ્ય અને બળતી આગમાં પ્રવેશ કરે છે પરન્તુ એકવાર મૂકેલા ઝેરને પાછુ ચૂસી લેતે નથી હે શિષ્ય ! જ્યારે તિર્યંચ સર્પ પણ મૂકેલા ઝેરને પાછુ ગળી જવા ઈચ્છતે નથી તે તું ત્યારે પ્રવચનમા પ્રવીણુ છે, એટલે નિ.સાર સમજીને ત્યજેલા વિષયાનું સેવન તારે તે ભૂલે ચૂકયે પણ ન કરવું જોઈએ अग्निना 'ज्वलित' आदि नए विशेष જે અગ્નિમા પ્રવેશ કરતાં જ તત્કાળ ભસ્મ થઇ પશુ અગ ધન કુળને સર્પ પ્રવેશ કરે છે, પરન્તુ નથી એ પ્રમાણે કુલીન પુરૂષા પણ ત્યજેલા વિષયને કરતા નથી અર્થાત્ તેઓ દુષ્કર્મ કરીને ક્ષણ ભર પશુ मापेतां छे, तेन हेतु मे छे - જવાય એ પ્રકારના અગ્નિમાં ત્યજેલા વિષને ગ્રહણુ કરતે પ્રાણસ કટમા પણુ ગ્રહણુ જીવવા ઇચ્છતા નથી. (૬)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy