SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ - श्रीदशवकालिकमूत्रे मूलम्-समाए पहाए परिव्वयंतो, सिया मणो निस्सरई वहिद्धा । न सा महं नोवि अहंवि तीसे, इच्छेच ताओ विणहज्ज रागं ॥४॥ छाया-समया प्रेक्षया परिव्रजतः, स्यान्मनो निःसरति वहिः। न सा मम नो अपि अहमपि तस्याः , इत्येवं तस्या विनयेत रागम् ॥४॥ सान्वयार्थः-समाए सम पेहाए-भावनासे परिव्वयंतो संयममार्गमें विचरते हुए साधुका मणो मन सिया-कदाचित्-कभी वहिद्धा संयमगृहसे बाहर निस्सरई-निकल जाय तो "सावह स्वीमहं-मेरी न=नहीं है अवि-और अहंवि= मैं भी तीसे उस स्त्रीका नो नहीं हूँ" इच्चेव इस प्रकार ताओ उस स्त्रीसे राग-रागको विणइज्ज दूर करे ॥ ४॥ टीका-समया रागद्वेपपरिणतिरिक्तया स्वतुल्यया, प्रेक्षया प्रेक्षतेऽनयेति करणव्युत्पत्तिवलाद् दृष्टया, परिव्रजतः-विहरतः प्रोक्तरूपश्रामण्ये स्थितम्येत्यर्थः मनः हृदय, स्यात् कदाचित् मोहनीयकर्मप्रकृत्युदयवशाद् भुक्तभोगतया पूर्वकृतस्त्यादिस्मरणेन तदन्यथात्वे विषयसेवनवान्छया बा, बहिः संयमयोगाद्वाद्ये विपयादौ निःसरति-निर्गच्छति, अथ किं कर्तव्यं ? तदाह 'न सा' इति, सा= परिचिन्त्यमाना स्त्री न मम, अपिच अहमपि तस्याः परिचिन्त्यमानायाः रागडेपरहित-समतापूर्वक विचरते हुए श्रामण्यमें स्थित मुनिकामन स्त्री आदिको देखने पर मोहनीय कर्मके उदयसे कदाचित् पहले भोगे हुए भोगोंका स्मरण होजानेसे, अथवा विषयसेवनकी इच्छा होनेसे संयमरूपी घरसे बाहर निकल जाय तो उस समय साधुको विचारना चाहिए कि में जिसकी अभिलापा करता है, वह स्त्री न मेरी है और न રાગદ્વેષ રહિત સમતાપૂર્વક વિચતા શામધ્યમાં સ્થિત મુનિનું મન કી આદિને દેખતા મોહનીય કર્મના ઉદયથી કદાચિત પહેલાં ભોગવેલા ભેગેનું અણ થઈ જવાથી, અથવા વિષય સેવનની ઈચ્છા થવાથી સંયમપી ઘરની બહાર નીકળી વય તો તે સમયે સાધુએ વિચારવું જોઈએ કે હે જેની અભિલાષા કરું છું તે સ્ત્રી નથી મારી કે નથી હું તેને. એ વિચાર કરીને એ શ્રી પ્રત્યેના -
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy