SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अध्ययन २ गा. २-३ त्यागिस्वरूपम् - मूलम्वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई ॥२॥ छाया-वस्त्रगन्धमलङ्कार, स्त्रियः शयनानि च । अच्छन्दो यो न भुङ्कते, न स त्यागीत्युच्यते ॥ २ ॥ सान्वयार्थः-जे-जो अच्छंदा-पराधीन होनेसे वत्थगंध वस्त्र गन्ध अलंकारं-आभूपण इत्थीओ-स्त्रियों य-और सयणाणि शय्या-(पलंग महल विगेरे) को न भुजंति नहीं भोगता है से वह चाइत्ति="त्यागी” ऐसा न वुच्चइ नहीं कहा जाता है। अर्थात् अपनी इच्छासे विषयोंको न भोगनेवाला त्यागी कहलाता है । जो रोग आदि किसी कारणसे पराधीन होकर विषयोंका सेवन नहीं कर सकता वह त्यागी नहीं कहलाता ॥ २ ॥ और टीका-अत्र 'अच्छंदा' 'जे' ' जति' इत्येतेषु पदेषु बहुवचनप्रयोगः सौत्रत्वात् । तथा चायमर्थः-यः अच्छन्दा रोगाधभिभूततया पराधीनो वस्त्रं च गन्धश्चानयोः समाहारः वस्त्रगन्धं, तत्र वस्त्रं प्रसिद्ध, गन्धः-चन्दनकर्पूरादिमुगन्धिद्रव्यं तत् , अलङ्कारः कुण्डलवलयादिस्तम् , स्त्यायतः शुक्रशोणिते यामु १ यत्तु 'बहुवचनोद्देशेऽप्येकवचननिर्देशो विचित्रत्वात्सूत्रगतेः' इति, यच्च 'अत्र सूत्रगतेर्विचित्रत्वादहुवचनेऽप्येकवचननिर्देशः' इति, यदपि च 'किं वहुवचनोदेशेऽप्येकवचननिर्देशः ? विचित्रत्वात्सूत्रगतेविपर्ययश्च भवत्येवेति कृत्वाऽऽह-'नासौ त्यागीत्युच्यते' इति, तदिदं त्रितयमपि व्याख्यानं सूत्रपूर्वापराऽननुसन्धानमूलकत्वादनुपादेयमेव, यतो द्वितीय-तृतीयगाथयोस्तात्पर्यपर्यालोचनायामेकवचनान्तप्रयोग एव सूत्रकृतोऽभिप्रेत इति सूचीकटाहन्यायेनापि वहुवचननान्तेष्वेवैकवचनान्तत्वकल्पनं युक्तियुक्तमिति ।। जो मनुष्य रोग आदिसे आक्रान्त होनेके कारण पराधीन है और पराधीनता (असमर्थता) के कारण वस्त्र, कस्तूरी, केशर, चन्दन, आदि गन्ध, कुण्डल, कटक आदि आभूषण, स्त्री, शय्या और'च' शब्दसे सवारी જે મનુષ્યો રેગાદિથી આક્રાન્ત હોવાને કારણે પરાધીન છે અને પરાધીનતા (असमर्थता) १२ पस, ४स्तूरी, २२, यहन माहि गंध, दुस, ४i આદિ આભૂષણ, સ્ત્રી, શય્યા. અને ર શબ્દથી સવારી, આસન આદિનું સેવન
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy