SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकास्त्र अत्र प्रमाणतयोपन्यस्तग्रन्थनामानि विनेयबुद्धिवैमल्याय निर्दिश्यन्ते(१) श्री-भगवतीसूत्रम् । . (१५) निशीथमूत्रम् । (२) हितशिक्षारासः । (१६) बृहत्कल्पभाष्यम् । ... (श्रावकऋपभदासकृतः) (१७) व्यवहारभाष्यम् । (३) हरिवलमच्छीरासः (१८) आचारागसूत्रम् । (मुनिलब्धिविजयकृतः) (१९) विपांकसूत्रम् । (४) योगशास्त्रम् (हेमचन्द्राचार्य०) (२०) सामाचारी । (५) ओघनियुक्तिः । (देवचन्द्रमरिकृता) (६) प्रवचनसारोद्धारः । (२१) प्रज्ञापनासूत्रम् । (७) प्रकरणरत्नाकरः । (२२) भावप्रकाशः । (१०) उत्तराध्ययनसूत्रटीकाः ३। (२३) सुश्रुतसंहिता । (१) सर्वार्थसिद्धिटीका। (२४) योगचिन्तामणिः । (२) भावविजयकृतरत्तिः। (२५) माधवनिदानम् । (३) पाईटीका । (२६) तिब्बअकबर । (११) विशेपावश्यकबृहदृत्तिः (२७) शरीरविज्ञानम् । (१२) अन्तकृद्दशाङ्गम् । (२८) मानवधर्मशास्त्रम् । (१३) आवश्यकमृत्रटीका । (२९) पिण्डनियुक्तिः । (हारिभद्रीया) (३०) सूत्रकृताङ्गम् । (१४) ज्ञाताधर्मकथागम् । (३१) दशवैकालिकसूत्रम् । इति । ॥ इति मुखवस्त्रिकाविचारः ।। यहां विनीत शिष्यकी वुद्धिका विकाशके लिए प्रमाणरूपसे दिये गये ग्रन्थोंकी कुछ नामावली संस्कृत टीकामें दी गई है, पाठकगण वहां देख लेवें ॥ ॥ इति मुखवस्त्रिकाविचार ॥ અહીં વિનીત શિષ્યની બુદ્ધિના વિકાસને માટે પ્રમાણુરૂપે આપેલા ની નામાવલી સંસ્કૃતટીકામાં આપવામાં આવી છે, ત્યાથી પાઠકે એ જોઈ લેવી. ઈતિ મુખવસ્ત્રિકાવિચાર
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy