SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ मुखवस्त्रिकाविचारः ५९ अन्यथा " स्त्रीपुरुष संयोगातिरिक्तेषु केवलशुक्रशोणितादिषु संमूच्छिमजीवा उत्पद्यन्ते न वा ? " इति संशयानपगमे सति मुनीनां संयमपालनं संकटापन्नं स्यादिति । वस्तुतस्तु भाषणकाले मुखोत्पतितानां जलकणानामशुचित्वमेव निर्मूलतया दुर्वचम्, शास्त्रे प्रज्ञापनासूत्रोक्तेपूञ्श्चारादिष्वेवाशुचिशब्दमयोगदर्शनात्, मुखोत्पतितजलकणार्थे तत्प्रयोगानुपलब्धेश्व, तथाहि व्यवहारसूत्रभाष्ये तृतीयोदेश के— 66 दव्वे भावे असुई भावे आहारवंदणादीहिं" इत्यादिगाथा - (२८६) व्याख्यानावसरे – “ अशुचिर्द्विधा - द्रव्यतो भावतश्च तत्र योऽशुचिना लिप्तगात्रो कि स्त्रीपुरुष संभोग के सिवाय केवल शुक्र शोणित आदिमें संमूच्छिम जीव उत्पन्न होते हैं या नहीं ? इस प्रकारके सन्देहसे मुनियोंको संयमपालन करना मुश्किल हो जाता । वास्तवमें मुखसे निकलने वाले जलकणोंको अशुचि कहना ही खोटा है, क्योंकि शास्त्र में प्रज्ञापनासूत्रोक्त उच्चार आदि ही 'अशुचि' शब्द से कहे गये है, और मुखसे निकलने वाले जलकणके अर्धमें 'अशुचि' शब्दका प्रयोग नहीं पाया जाता । व्यवहारसूत्रके भाष्य में, तीसरे उद्देशमें "दव्वे भावे असुई " इत्यादि २८६ वीं गाथाका व्याख्यान करते समय कहा हैअशुचि दो प्रकारकी है (१) द्रव्य अशुचि और (२) भाव अशुचि । जिस व्यक्तिका शरीर अशुचिसे लिप्त हो अथवा जो विष्ठाका त्याग આદિમાં સમૂમિ જીવા ઉત્પન્ન થાય છે કે નહિ ? એ પ્રકારના સદેહથી મુનિઓને સયમ પાલન કરવાનુ મુશ્કેલ થઇ પડત. વાસ્તવમા મુખમાંથી નીકળનારા જળકાને અશુચિ કહેવા એ ખાટું છે, કારણુ કે શાસ્ત્રમાં પ્રજ્ઞાપનાસૂત્રાકત ઉચ્ચાર આદિને જ અશુચિ શબ્દથી એળખવામાં આવ્યાં છે અને સુખમાથી નીકળનારા જળકણુના અર્થમાં અશુચિ શબ્દને प्रयोग भजी भावतो नथी, व्यवहार सूत्रना भाष्यमां, त्रीन्न उद्देशभां दव्वे भावे અરૂં ઇત્યાદિ ૨૮૬ મી ગાથાનું વ્યાખ્યાન કરતી વખતે કહ્યું છે—— અશુચિ બે પ્રકારની છે: (૧) દ્રવ્ય અશુચિ અને (૨) ભાવ અચિ. જે વ્યકિતનું શરીર અશુચિથી લેપાયલ હાય અથવા જે વિષ્ઠાને ત્યાગ કરીને (જાજરૂ
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy