SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ । ६५७ सनुष्य-वर्णन किरियात्रों कजति-प्रारंभिया, परिग्गहियो, मायांवत्तिया, अपञ्चक्खाणपञ्चया । मिच्छादिट्ठीणं पंच-प्रारंभिया, परिग्गहिया, मायावत्तिया, अपचक्खाणपञ्चया,मिच्छादसणवत्तिया। सम्मामिच्छादिट्ठीणं पंच। संस्कृत-छाया-मनुष्या यथा नैरयिकाः, नानात्वं-ये महाशरीरास्ते बहुतरान् पुद्गलानाहारयन्ति, ते पाहत्याऽऽहारयन्ति । येऽल्पशरीरास्ते अल्पतरान पुद्गलानाहारयन्ति । अभीक्षणं २ आहारयन्ति | शेषं यथा नैरयिकानाम् , यावद् वेदना । प्रश्न-मनुष्या भगवन् ! सर्वे समक्रियाः ? उत्तर-गौतम् ! नायमर्थः समर्थः । प्रश्न-तत्केनार्थेन ! उचर-गौतम! मनुप्यात्रिविधाः प्रज्ञप्ताः, तद्यथा-सम्यग्दृष्टिः, मिव्यादृष्टिः, सम्यग्-मिथ्यादृष्टिः । तत्र ये ते सम्यग्दृष्टयस्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-संयताः, संयताऽसंयताः, असंयताः । तत्र ये ते संयतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सरागसंयताः, वीतरागसंयंताश्च
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy