SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र [५५०] एसग्गाश्रो अप्पपएसग्गाश्रो पकरेइ, आउयं च णं कम्मं ण बंधइ । असायावेयणिज्जं च णं कम्मं नो भुज्जो सुज्जो उवचिणइ । अणादीयं चणं अणवदग्गं, दीहमद्धं, चाउरंतसंसारकतारं वीईवयइ, से तेणटणं गोयमा ! एवं वुच्चइ"संवुडे अणगारे सिज्झइ जाव अंत करेइ। संस्कृत-छाया–प्रश्न-संवृतो भगवन् ! अनगारः सिद्ध्यति, यावत् सर्वदुःखानामन्तं करोति ? उत्तर---इन्त, सिद्ध्यति यावत्-अन्तं करोति । . प्रश्न .. तत् केनान? उत्तर----गौतम ! संवृतोऽनगार आयुर्वर्णाः सप्तकर्मप्रकृति: गाढ़बन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, दीर्घकालस्थितिकाः हृस्वकालस्थितिकाः प्रकरोति, तीव्रानुभावा मन्दानुभावा प्रकरोति, बहुप्रदेशामा अल्पप्रदेशाग्राः प्रकरोति, आयुष्कं च कर्म न बध्नाति । असातावेदनीयं च कर्म नो भूयो भूयः उपचिनोति । अनादिक चानवनता, दीर्घाध्वं चातुरन्तसंसारकान्तारं व्यतिवनति । तत् तेनार्थेन गौतम ! एवमुच्यते संवृतोऽनगारः सिद्ध्यति यावद् अन्तं करोति।
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy