SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथम सहिद : जैनकुमारसम्भव महाकाव्य का महाकाव्यत्वम् काव्येतिहासः शस्त्रेतिहासस्तदपि षड्विधम्। -सरस्वती कण्ठाभरण-२/१३९ काव्यालंकार- भामह, पृ० १० ७९. वही, पृ० १४ तद्रपकम भेदो च उपमानोपमेययोः (उपमानोपययोः यः अभेदः अभेदारोपः तत् कमित्यर्थः) का०प्र० १०/१३९ रूपकं तत्समारोपात्- नटे राधवस्थारोपेण वर्तमानत्वाद्रूपकं मुखचन्द्रद्विपदत्। द०रू० १७ तथा उस पर वृत्ति (क) त्रिशद्रूपम भेदाश्च प्रकारयन्तेऽत्र तक्षणैः। भा०प्र० अष्टम् अधिकार, पृ०२२१ (ख) तद्रूपकेषुत्कृष्ट त्वाद्वहुगुणा कीर्णत्वाच्च। नाल०र०, पृ० ३ __ (ग) सन्दर्भेषु दशरूपकं श्रेयः काव्यालंकार सूत्र वृत्ति- वामन- १/३-३० ८३. नाट्य शास्त्र- १८/५, वही, १/२-४ दशरूपक- ३/४३ साहित्यदर्पण-६/४-५ भावप्रकाशन-८/२२१, ३/१० श्रृंगार प्रकाश- अध्याय-२० हृदयानुप्रवेश रज्जनोल्लास तथा हृदयं शरीरं चोपायत्युत्पत्तिपरिघट्टितया चेष्टया नर्तयति 'नटनन्तौ' नृते इत्युभयथा हि स्मरन्ति। तदिति तस्माद् हेतोः नामास्य नाटकमिति। ना०शा० द्वि०भा० अभि० भारती, पृ० ४१३, गायकवाड़ सीरीज। ९०. नाटकमिति नाटयति विचित्रं रज्जनाप्तवेशेन सय्यानां हृदयं नर्तयति इति नाटकम्। अभिनवगुप्त नाटकामात नाटका स्तनुमनार्थस्थापि नहेर्नाटक शब्द व्युत्पादयति। तदतु घटादि लेन हस्वाभावाश्चिन्त्यः। नाट्यदर्पण वृन्ति भाग, पृ० २३
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy