SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ षष्ठ, माडिद : जैनकुमारसम्भव की कलापक्षीय समीक्षा विवेश वहावनुभूय भूयसी, श्चिराय दंडान्वित्चक्रचालनाः।।६ सर: सरोजाक्षि यदैक्षि तेन ते, सुतः सतोषैः सक्योभिराश्रितः। प्रफुल्लपोपगतो घनागमौ, रसं रसं धास्यति साधुपालियुक्।। निभालनान्नीरनिधेरधीश्वरः, सरस्वतीनां रसपूर्तिसंस्पृशाम्। अलब्धमध्योऽर्थिभिराश्रितो घनैः, सुतस्तवात्येष्यति न स्वधारणाम्।। प्रिये विमानेन गतेन गोचरं समीयुषा भोगसमं समुच्छ्रयम्। उदारवृन्दारकवल्लभश्रिया भवद्भुवा भाव्यमदभ्रवेदिना।। विलोकिते रत्नगणे स ते सुतः, स्थितौ दधानः किल काञ्चनौचितिम्। उदंशुमत्रासमुपास्य विग्रह, महीमहेन्द्रैर्महितो भविष्यति।। स्फुरन्महाः प्राज्यरसोपभोगतो, २०३
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy