SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पञ्चम पतिलछेद : जैनकुमारसम्भव में रस, छन्द, अलङ्कार, गुण एवं दोष/ - १०७. आद्येन द्वितीयत्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाधः उपरि अभयत्र वा येन केन चित्संयुक्तो रेफ स्तुलयश्च वर्णो वर्णेन युक्तस्तया ट वर्गोऽर्थाण्णकार वर्जः शषौ च। दीर्घः समास कठोरा रचना च। अत्रौजसि। ओजसो व्यञ्जिकेत्यर्थः। काव्यानुशासन, वृत्ति, पृ०-२९ १०८. वही, पृ०-२९ १०९. का०प्र०, उदाहरण, ३५० ११०. वही, पृ०-२९१ १११. विकासहेतुः प्रसादः सर्वत्र। विकासः शुष्कन्धन्नाग्नि वत्स्वच्छजल वच्च सहसैव चेतसां व्याप्तिः। सर्वत्रेति सर्वेषु रसेषु। काव्यानुशासन, ४/७, पृ०-२९१ ११२. काव्यप्रकाश, ८/७० ११३. इह श्रुतिमात्रेणार्थ प्रत्यायका वर्णवृत्ति गुम्फाः। श्रत्यैवार्थप्रतीतिहेतवो वर्ग समास रचनाः। काव्यानुशासन,४/८, पृ०-२९१ ११४. वही, पृ०- १९२ ११५. वही, पृ०- १९२ आचार्य विश्वेश्वर काव्यप्रकाश, पृ०-४०५ ११७. वक्तृवाच्यप्रबन्धौचित्याद्धर्वादीनामन्यथात्वमपि- काव्यानुशासन, ४/९ ११८. वही, पृ०- २९२ ११९. वही, पृ०- २९३ १२०. वही, पृ०- २९२-२९४ १२१ गुणांश्चान्ये जगुः शब्दगतान् दशार्थगान्। माधुर्योजः प्रसादास्तु सम्मतास्त्रय एव नः।। अलङ्कार महोदधि-६/३ १२२. अलङ्कार महोदधि- पृ०-१९०-९१ १२३. वही, पृ०- १९४-९५ १८२
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy