SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ रास्थार्थविवरणगूढार्थदीपिका' : १७ : क्रियाकारकान्तरस्य व्यापाराधीन एवं सम्यग्दर्शनस्य शुद्धिकियानुकूलव्यापार इत्यभेद एवात्मनः कर्तृत्वं सम्यग्दर्शने, तचेच शुद्धयाप्तिकर्तृत्वेऽभिन्नाश्रयत्वं दुष्परिहरम् किञ्चात्र सम्यग्दर्शनस्य कर्तृतयाऽन्वये शुद्धपदे प्रत्ययस्य क्रियास्वरूपभावार्थकत्वं निरर्थकत्वकल्पं कर्तृत्वस्य कृतिमन्वलक्षणस्यानुपपत्त्या व्यापारविशेषलक्षणं गौणमेवाश्रितं स्यादित्याश्रयत्वलक्षणं कर्तृत्वं ज्ञानगतमेव ' शुष्' धातूअभेद एवाऽऽत्मन इति । आत्मनोऽभेदे सत्येवेत्यर्थः । तत्त्वे च शुद्धयाप्तिकर्तृत्व इतिशुद्धिक्रियाप्तिक्रियाकर्भेद आत्मनः सम्यग्दर्शनरूपकर्तृभिन्नकर्तृरूपतया कारकान्तरत्वप्राप्त्या शुद्धिक्रियानुकूलव्यापारस्याऽऽतिक्रियाकर्त्रात्मव्यापाराधीनत्वेन तदाश्रयस्य सम्यग्दर्शनस्य खातन्त्र्याभावाच लक्षण कर्तृत्वं न स्थादित्यभेदपक्ष एव स्वीकरणीयः, तत्पक्षस्वीकारे चोक्तस्वातन्त्र्यलक्षणकर्तृत्वस्योपपन्नत्वेऽव्याप्नोतीत्यनेनाऽऽप्तिक्रियाकर्तृत्वस्यैव शुद्धिक्रियाकर्तृत्वस्याप्यभिहितत्वेन सम्यग्दर्शनेन शुद्धमित्यत्र तृतीया न स्यादेव । सम्यग्दर्शनेन शुद्धमित्यत्र तृतीयथा कर्तृत्वाभिधाने शुद्धिक्रियया सहामेदादाप्तिक्रियायास्तत्कर्तृत्वस्यापि तृतीययाऽभिहितत्वात्तदभिधायकस्याऽऽप्नोतीत्याख्यातस्यानुपपत्तिरित्युभयतः पाशारज्जुरिति भावः । सम्यदर्शनस्य तृतीयार्थेन कर्तृत्वरूपेण शुद्धिक्रियायामन्त्रये " व्यापारो भावना सैवो-त्पादना सेव च क्रिया । " इति महाभाष्यवचनात् क्रियाभावयोरैक्येन शुधातुनैव क्रियास्वरूपभावार्थस्य लब्धत्वात् शुध्यातूत्तरभावार्थप्रत्ययो निरर्थक इत्याशयकं किञ्चेत्यादिना यदुक्तं तन्न युक्तम्, यतः क्रिया द्विविधा साध्यावस्थापन्ना सिद्धावस्थापन्ना च, यत्र साध्या क्रियास्ति तत्र पचति भवति करोतीत्याद्युक्ते न हि क्रिया- परस्याऽऽकाङ्क्षा भवति, किन्तु किं पचति ? किं भवति - १ किं करोति ? इत्यादिरूपा कारकान्तरस्यैवाकाङ्क्षा जायते । यत्र सिद्धा क्रियाऽस्ति तत्र पाछिन्न भिन्न इत्याद्युक्ते भवत्यभूद्भविष्यतीत्यादिक्रियान्तरस्यैवाकाङ्क्षा जायते, न तु कारकान्तरस्य, इत्युक्ताकाङ्क्षानिवृत्तये भवतीत्यादिक्रियाध्याहारः कर्त्तव्यः, अन्यथा क्रियान्वयित्वं क्रियाजनकत्वं वा कारकत्वमिति नियमात् पाक इत्युक्ते पीकरूपकर्तृकारकस्योलक्षणं कारकत्वं नास्तीति तस्य कारकत्वमेव न स्यादिति तस्य क्रियान्वयित्वमवश्यमेव स्वीकार्यम् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वं क्रियान्तराकाङ्क्षीत्यापकतावच्छेदकरूपं सिद्धत्वमिति पर्यवसन्नमिति वैयाकरणभूषणसार उक्तं कोण्डमट्टेन । तथा चोक्तोभयक्रिययोर्भेदेन प्रतीयमानत्वात् केवलेन शुधातुना साध्यावस्थापन्ना क्रिया प्रतिपाद्यते, तदुत्तर कृत्प्रत्ययेन तु सिद्धावस्थापना क्रिया प्रतिपाद्यत इति शुघ्धातुना शुद्धिक्रियारूपसाध्यक्रियायाः प्रतिपादनेऽपि सिद्धक्रियाप्रतिपादनार्थं शुश्रूधातूतरं भावार्थप्रत्ययो न्याय्यं एवेत्यतो दूपणा परमाह कर्तृत्वस्य कृतिमत्त्वलक्षणस्येत्यादि यथा रथो गच्छति થતો મવતીયાવાવચેતનાવાર્થસ્થ स्यस्य घटस्य च कृतिमच्चाभावातल्लक्षणं कर्तुत्वं न सम्भવીત્યાશ્રયત્ત્વક્ષળ ગોળમેવ તૃત્વ તત્ર સ્વીઋતં તથાસ્ત્રાર્ગી સમ્યગ્દર્શને તિમત્ત્વામીવાત્ તિમત્ત્વવાળું મુછ્યું તું મૈં સમ્મવતીત્યાશ્રયત્વક્ષળમેવ ગૌત્તુત્વ સ્વીળાયાનાંત ३
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy