SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - तत्वार्थविवरणगूढार्थदीपिका । : ११ : सूत्रं सुसंगतार्थतयाऽऽवेदितं भवति, यद्यपि मुक्तिरेवोपादेयतया प्रथमं निरूपणार्हा, तथापि कारणनिरूपणमन्तरेण निरूप्यमाणापि सा न मुमुक्षूणामात्मसाद्भवितुमुत्सहत इति प्रथमं तन्निरूपणमित्यभिसन्धिः । यः सम्यग्दर्शनशुद्धं ज्ञानं विरतिमेव चाप्नोति दुःखनिमित्तमपीदं जन्म तेन सुलब्धं भवति इत्यन्वयः । अत्र सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनात् सम्यग्दर्शने वा शुद्धमित्येते विग्रहाः सम्भवन्ति, તંત્ર પ્રથમે તૃતીયેયં “ હેતુ ાનખેત્સ્ય- તલો " ॥२-२-४४॥ इति सूत्रविहिता, फलसाधनयोग्य रकं ज्ञानञ्च, तच्च विशिष्टबुद्धौ विशेषणज्ञानं कारणमिति नियमेन तत्र विशेषणीभूतस्य मदित्यस्येष्टेत्यस्य च ज्ञाने सत्येव भवतीति तज्जनकज्ञानमस्य शास्त्रस्याध्ययनेऽहमधिकारीति ज्ञानं एतच्छास्वप्रतिपादिततच्चज्ञानं साक्षान्मोक्षय परम्परया फलमिति तदात्मकेष्टज्ञानञ्च, तद्विपयत्वमधिकारिणि प्रयोजने च वर्त्तते । अस्य शास्त्रस्य मोक्षमार्गप्रतिपादनपरत्वात् तदभिधेयस्य सामान्यतो ज्ञाने सत्येवेदं शास्त्रं मत्कृतिसाध्यमिति ज्ञानं भवति तथा शास्त्रस्याभिधेयेन सह प्रतिपाद्यप्रतिપાદ્દમાવસન્ધન્ય જ્ઞાને સત્યેવેનું ગાલ્લું મસાધનાંતિ જ્ઞાનં સમવતિ પ્રવ્રુત્તિનનૠતિસાધ્યત્ત્વજ્ઞાનનનમિષયજ્ઞાન પ્રવૃત્તિલનસાધનત્ત્વજ્ઞાનનનાર્થે પ્રાંતિયાવાંતયાતમાવસવૃત્ત્વજ્ઞાનમ્, પ્વ પ્રયોગનેન તત્ત્વજ્ઞાનેન સહ શાસનન્યનનોવસસ્ત્રસ્યજ્ઞાનન્ગ્ર तद्विषयत्वमभिधेये सम्बन्धे च वर्त्तत इत्येवमधिकारिप्रयोजनाभिधेय सम्बन्धलक्षणानुबन्धचतुष्टयप्रदर्शनप्रवणमित्यर्थः । नैनु शास्त्रादावनुबन्धचतुष्टयप्रदर्शने किं प्रयोजनमिति चेत्, उच्यते, શેષનાગમાળવાયાનુષ્ઠાના મેધેયમ્, બાનજ્ઞાતિમધેયત્ત્વેના જ્ઞધિારિત્વ, નતાઃનવदनभिमतप्रयोजनञ्च, उन्मत्तवाक्यवढ सम्बद्धं च शास्त्रं प्रेक्षावद्भिर्नाद्रियत एव, प्रेक्षावचक्षतेः । तथा चेदं शास्त्रं मोक्षमार्गादिरूपशक्यानुष्ठानाभिधेयं मोक्षमार्गादिसम्यग्ज्ञप्तिरूपसाक्षात्फलमोक्षरूपपरम्पराफलात्मकाभिमतप्रयोजनञ्च तच्चार्थसूत्रमुपायः, तदर्थावगमचोपेयः, स च प्रयोजनाभिधानादेवाभिहित इत्युपायोपेय मावसम्बन्धकञ्च चतुस्त्रिंशदतिशयशालिनो भगवतोऽर्हती मुखकमलात्रिपदीमवाप्य विदितसकलार्थ स्वभावोऽन्तर्मुहूर्तमात्रेण भव्य सत्वहिताय शब्दतो रचितद्वादशाङ्गोऽनेकलब्धिनिधिर्भगवान् गणधरोऽपूर्वागमार्थतत्त्वं स्वशिष्येभ्य उपदर्शितवान्, ते च स्वशिष्येभ्यस्तेऽपि स्वशिष्येभ्य इत्येवं परिपाट्यैव सातिशयश्रुतधरैचकावतंसश्रीमदुमखातिभिर्मन्द मेधसामनुग्रहाय शास्त्रसमुद्रादपूर्वतच्च रत्नान्याकृष्यतच स्वार्थशास्त्रे निवद्धानीति गुरुपर्वक्रमलक्षणसम्बन्धाश्रयं च एतच्छास्त्राभिहित मोक्षमार्गादितत्त्वजिज्ञासूक्तप्रयोजनाभिलापिलक्षणाधिकारिकं च तस्मादेतच्छास्त्रमादरणीयमेव प्रेक्षावद्भिरिति शास्त्रप्रવૃચર્ચમાવાવનુવઋતુર્થ વર્શનીમતિ માત્ર फलसाधनयोग्यतालक्षणं हेतुत्वमिति । फलं कार्य तस्य साधनं निष्पादनं करणमिति यावत्, तत्र योग्यः सामान्यतो दृष्टसामर्थ्यस्तस्य भावस्तता तल्लक्षणं हेतुत्वमित्यर्थः । ननु फलसाधन तालक्षणं हेतुत्वमित्येवोच्यतां योग्यतापदग्रहणेन किमिति चेत्; उच्पने समाधिः, तदप्रवेशे फलाव्यवहितप्राकालसम्बन्वलक्षणं 'हेतुत्वं लब्धं स्यादिति या फलं साधयति क्रियाऽविशिष्टस्तत्र हेतुत्वप्रतिपत्तिस्थान, न तु फल 2 8
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy