SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कृतमेकत्वमुपेतीति । ३५८ १. <४९. सहाध्यवसायोपवर्णनम्, सङ्ग्रहविषयस्य साम्प्रतविषयत्वमाशइक्य प्रतिक्षितच, तत्र नानार्थकत्वोच्छेदोऽपि परिहतः । ३५८ ४ २५०. साहनये न किञ्चित्पदं नानाथ, न वाऽर्थो नाना, एवं सति वस्तुमानसंकोचे नाम. . घटादिप्वव सकाचे साहः कथमिति प्रश्नप्रतिविधानम्, तत्र 'पज्जवणयवुकत' इति सम्मतिसम्मतिश्च । ३५९ २ ८५१. हन्तवं यथोक्तघटेवेवेति कोऽयं सोच इति ग्रन्थस्थावतरण, भावार्थश्च प्रकटितः। ३५९-११ ८५२. पज्जवणयकतमिति सम्मतिगाथाया अर्थो दर्शितः । ३६० ८ ८५३. व्यवहारनयाभिप्रायोपदर्शकभाष्यविवरणम् । ५४. महासामान्यस्य सामान्यरूपत्वमेव, अन्त्यविशेषस्य विशेषरूपत्वमेवेत्यत्रापसिद्धान्त त्वप्रसङ्गशका निवर्तकस्य 'अयं द्रव्योपयोगः स्यादिति' व्याख्यानगतस्योपदर्शनम् । ३६१ ८ ८५५. *जुसूत्रनयमतविवरणपरमाध्यविवरणम् । साम्प्रताभिप्रायनिरूपकभाष्यविवरणम् । ३६२-१-२ ८५६. सममिल्दाभिप्रायप्रकाशकभाष्यविवरणम् । एवम्भूताभिप्रायाविष्कारकभाप्यविवरणम् । ३६३-१३८५७. एवं नयप्रस्थानभेदे परकीयदोपापादनशङ्कातत्प्रतिविधानपरस्य अत्राह-एवमिदानी- मेकस्मिन्नथ इत्यारभ्य तद्वनयवादा इत्यन्तभाप्यस्य पूर्वपक्ष्यभिप्रायोत्तरपक्ष्यभिप्रा- यस्फोरणस्वरूपं विवरणम् । ३६५ १ ८५८. यथकन सत्वजीवाजीवात्मकत्वाचव्यवसायानां भिन्नत्वादविरुद्धकोटिकत्वाद्वा न विप्रति.. . - पतित्व तथा नयवादेष्वपीत्यादि दर्शितम् । ___ ३६५ ५ ८५९. पहु-बहुतरादिपर्यायवाहित्वान्मत्यादीना यथा विशेषो न च विप्रतिपत्तित्व तथा . - नवादानामित्यन्याचार्यव्याख्यानं दर्शितम् । ३६६. १० ८६०. एवं यथा प्रत्यक्षादाना विषयाभेदेऽपि सामग्रीभेदाभेदस्तथा नयवादानां न च विप्रतिपतित्वमिति दर्शितम् । __ ३६७ १ ८६१. अस्प नयज्ञानस्य संशय समुच्चय-विपर्यय-प्रमाणबोधविलक्षणत्वं, तत एव जात्य. .. तरत्वं, 'अयं न संशयः कोटेरिति पचं 'न समुद्रोऽसमुद्रो वेति' पञ्च संवादकमत्रेति । ३६७ ४ ८६२. संशयसमुच्चययोः को भेद इति प्रश्नप्रतिविधाने बहवः प्रकारा उद्भाविताः। ३६७-१२२ ८६३. संक्षिप्तरुचीनामनुग्रहायोदाहरणोपदार्शतनयलक्षणसाहकस्य भाष्यगतस्य नैगम शब्दार्थानामिति' “यत् संगृहीतवचनमिति” 'समुदायव्ययाऽऽकृतीति' 'साम्प्रतविषय- . ग्राहकमिति' आर्याचतुष्टयस्य विवरणम् । ____ ३६८ ४ ८६४. जीव इति नोजीव इति अजीव इति नोऽजीव इत्येवं पदचतुष्टये उच्चारित केन नयेन . ... फोऽर्थः केन पदेन प्रतीयत इति प्रश्नोत्तरभावमा जानस्य - अत्राह-अथ, जीवो . : - नौजीव इत्यारभ्य एवं सर्वमावेषु नयवादाधिगमः कार्यः' इत्यन्तभाष्यस्य विवरणम् । ३७.१ ९
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy