SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ७७६. केवला व्यक्तिरेवैकः शब्दार्थ इति पक्ष उपपादितः, तत्र 'आनन्त्येऽपि हि भावानामिति . पद्यसंवादः। ३२४ २. ७७७. अत्रैव आकृतिविशिष्टव्यक्ति मार्थः, न चैकपक्षविरोधोऽपीति मतं दर्शितम् । ३२५ ३. ७७८. द्विकमिति जातिव्यक्ती नामार्थ इति पक्षस्योपदर्शनम् । ३२६ १ ७७९. त्रिकमिति जातिव्यक्तिलिङ्गानि नामार्थ इति पक्षस्योपपादनम् , पुंस्त्वस्त्रीत्वनपुंसकत्वઅક્ષણોપરીનડ્યા ३२६ ७ ७८०. लिशस्य वाच्यत्वादेव पशुनत्यादौ न छाग्यादिलाभः, मीमांसाविचारोऽप्येतदुपोद्वलको भावितः। ३२७ १ ७८१. सङ्खयादिसहितमुक्तत्रिकमिति चतुकं नामार्थः, कारकसहितमुक्तचतुष्कमिति पञ्चक नामार्थः, अत्र कारकं प्रत्ययस्यैव वाच्यं न तु प्रकृतरिति प्रश्ने ओमिति समाधान, वाक्यपदीयं 'द्योतिका वाचिका वा स्युईित्यादीना विभक्तयः' इति पधं पक्षद्वयव्युत्पादकमुपदर्शितम् , अस्योत्तरा? दीपिकायां दर्शितः । ३२८ १ ७८२. शब्देन सह पडपि नामार्थाः, २०६स्यापि शाब्दयोधे नियतं भानमुपपादितम्। ३२८ ६ ७८३. अत्र 'न सोऽस्ति प्रत्ययो लोके' इति हरिकारिका दर्शिता । ३२८-२४ ७८४. जयदशादिशदस्य कचिदप्यर्थे शक्त्यमावास्वस्मिन् शक्यसम्ब-धरूपलक्षणाया બન્મવેન શક્સિહવા, તાડનુર્યાનુણવોર્મેદ્રવિલાયાં શનિનુ પેવેતિ भावितम् । । ३२९ १ ७८५. अज्ञातायाश्च वृत्तेरनुपयोगादिति विवरणस्यावतरणपुर२सरं व्याख्यानम् । ३२९ ७ ७८६. अत्र चानुकार्यानुकरणयोरित्यादि विवरणअन्थोऽवतारितः। ३२९-११ ७८७. शाब्दबोधे वृत्त्या शब्दार्थयोरुभयोरप्युपस्थितितो भाने प्रकार उपदर्शितः, तत्र ग्राह्यत्वं प्राहकत्वं चेति पधद्वयं वाक्यपदीयं संवादकम् । ३३० १ ७८८. अनुकार्यानुकरणयोरमेदपक्ष एवेत्यादि विवरणमवतार्य व्याख्यातम् । ३३१-१२ ७८९. 'बुद्धिप्रतिविम्मकान्यापोह एव शब्दार्थ इत्यपि केचित्प्रतिपन्ना' इति विवरणअन्थः . सम्यक्तया भापितः। ३३१-२५ ७९०. 'तेषा विषयतया तदाश्रयस्याक्षेपादेव लाभः' इत्यादि तन्मतोपदर्शकविवरणग्रन्थस्यापतरणपुरतरं व्याख्यानम् । ३३२ १७९१. उपदर्शिताः सर्वेऽपि शब्दार्थाऽध्यवसाया नैगमनये सम्भवन्तीत्युपसंहारः। ३३२ ३ ७९२: "प्रस्थकवसत्यादिदृष्टान्तेन विचित्रस्य तस्य सूत्रे प्रतिपादनात्" इति विवरण ग्रन्थावतरणभूमिका, तत्र प्रस्थकवसत्यादिषु निगमाभिप्रायप्रकारोकनम् ।। ३३२-२२ ७९३. उक्तेषु सर्वेषु शब्दार्थप्रकारेश्वभ्यनुज्ञया च जैनानामपक्षपातित्वं, तत्र स्वोक्त 'अध्यात्म सारप्रकरणे 'शब्दो वा मतिरर्थ एव किमु वा' इति पचमुट्टङ्कितम् । ३३३ . १
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy