SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ६२४. तत्त्वामान्यादिति भाव्यविवरणे हेतुभूतिनिषेधो न' इत्युदयनकारिकोपदर्शिता। २४८ ५ ६२५, हेतुभूतिनिषेधो नेति कारिकाव्याख्यानम् । २४८-२३ ६२६. परमशुभस्येत्यादेयिवचनस्य विवरणम् । २४९ २ ६२७. गणधरानन्तर्यादिभिरित्यादितदङ्ग वाह्यमित्यन्तभाप्यवचनस्य विवरणम् । २४९ ७ ६२८. तीर्थकरनामकर्मणोऽनुभावादित्यस्य व्याख्याने संवादकतया 'तित्थयरो कि कारणम्' इत्यादि विशेषावश्यकवचनं दर्शितम् । .. २४९-१९ ६२९. अतिशयवद्भिरित्यादेवतरणे 'पहूर्ण भंते' इत्यादि परमर्षिवचनं दर्शितम् । २४९-२१ ६३०. "बुद्धिश्च वीजकोष्ठादिका" इत्यस्य व्याख्याने वीजवुद्धिकोवुद्धी उपवर्णिते। २४९-२४ ६३१. सर्वज्ञप्रणीतत्वादान त्याच ज्ञेयस्य श्रुतज्ञानं मतिज्ञानात्महाविषयमित्यादिभाप्यार्थों स्पष्टीकृत्य दर्शितः। २५० ३ ६३२. अङ्गोपाङ्गनानात्वे हेत्वन्तरोपदर्शकस्य "किश्चान्यत् सुखग्रहणधारणविज्ञानापोहप्रयोगाત્યાદ્ધિમાખ્યત્વે વિવરણમ્ | २५० ६ ६३३. मतिश्रुतयोस्तुल्यविषयत्वे एकत्वमेवास्त्विति शङ्कासमाधानपरस्य 'अत्राह मतिश्रुतयो'___ रित्यादिभाष्यस्य विवरणम् । । ६५०-१७ ६३४. त्रिकालविषयत्वस्य श्रुतज्ञानेऽव्याप्ति मतिज्ञाने पातिव्याप्तिमाशङ्कय तत्प्रतिविधानमुपदर्शितम् । २५१ २ ६३५. उपज्जमाणकालमिति सम्मतिगाथाया विवरणोल्लिखिताया अर्थ उपदर्शितः। । २५१ ८ ६३६. “ संखाइए वि भवे' इत्यादिगाथाया अर्थो दर्शितः। २५१-२६ ६३७. मतिश्रुतयोः कारणभेदाद् भेदस्योपदर्शकस्य किञ्चान्यत् मतिज्ञानभिन्द्रियानिन्द्रिय- .. निमित्तम्' इत्यादिभाप्यस्य व्याख्यानम् । २५२- ३ ६३८. लक्षणमेदादिना मतिश्रुतभेदोपदर्शकस्य जिनभद्रगणिक्षमाश्रमणमतस्योपपादनपुरसर- मुपदर्शनम् । . . . २५२ ८ ६३९. तत्र मतिश्रुतयोलक्षणभेदस्य प्रतिपादनम्। २५२-१० ६४०. मतिश्रुतयोई तुफलभावाद् भदस्य प्रतिपादनम्। .. २५५ २ ६४१. भेदभेदात् मतिश्रुतयोमदो दर्शितः, एमिन्द्रियभेदादपि । २५७ ७ ६४२. गन्धे पागमावस्येवैकस्यान्यथासिद्धिरपि तुल्यैवेत्यस्याभिप्रायोऽवतरणेन स्पष्टीकृतः । २५७-११ ६४३. वरकसुम्बोदाहरणेन मतिश्रुतयो दो भावितः, तत्रान्येपामाचार्याणां परफसुन्बोदाहरण- . सक्षमना निराकृता । ६४४. भावद्रव्यश्रुतयोभद एव वरकसुम्बोदाहरणसमनुगमनमिति केपाश्चिमतमपि दूषितम् । २५८ ८ ६४५, परकसुम्योदाहरणेन भेद इति ग्रन्थाभिप्रायः प्रश्नप्रतिविधानाभ्यामावदितः। - २५८-१९ ६४६, अतिदेशेन वरकसुम्योदाहरणव्याख्यानान्तरमपि खण्डितम् । - २५९ १ - २५८ ३
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy