SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [२३] ३९५. “ जं पुण तयस्थसुन्न" इति विशेषावश्यकपद्यानुसारेणानुगतापनालक्षणं तद्विशेषपादिप्रयोजनं च दर्शितम् । १३६-१० ३९६. उक्तलक्षणेऽस्वारस्याधुमावनपुररसरं लक्षणान्तरमुपदार्शतम् । १३६-१८ ३९७. द्र०यजीवनिक्षेपलक्षणपरतया द्रव्यजीव इत्यादिभाष्यमवतार्य विवृत्तम् । १३७ २ ३९८. द्रव्यजीवनिक्षेपो न सम्भवतीत्युपदर्शक शून्योऽयं भज' इति भाष्यमवतार्थ व्याख्यातम् । १३७ ७ ३९९. निगोदजीवानामप्यक्षरानन्ततमो ज्ञानभागो नित्योद्घाटित इत्यत्र 'सव्वजीवाणं पि' ___ इति सिद्धान्तवचनमुल्लिखितम् ।। १३७-१५ ४००. विद्यमान व भविष्यत्पर्यायकारणत्वात्तदपेक्षया द्रव्यरूपमित्यत्र दृष्टान्तप्रातिपादक "मिड पिंडो द०वघडो" इत्यादिसिद्धान्तवचनमुपदार्शतम् । १३७-२६ ४०१. जीवे द्रव्यानिक्षेपाभावे नामादिचतुष्टयस्थाव्यापकत्वं स्यात् ' जत्थ य जं जाणिज्जा' इत्यादि वचनेन नामादिचतुष्टयस्य व्यापकत्वं सिद्धमिति प्रश्नस्य प्रतिविधानम् । १३८ ५ ४०२. जीवत्वस्यानाधानिधनपारिणामिकभावस्य प्रतिपादकं ‘दव्येणेगं दव्यं " इति विशेषावश्यकभाष्यवचनं दर्शितम् । १३८-२४ ४०३. जीवेऽपि द्रव्यनिक्षेपसमयोपपादक मतान्तरमुपदर्शितं तत्रास्वरस आवेदितः, तत्र द्रव्यजीवत्वभावजीवत्वयाविरोध आवेदितः । १३९ १ ४०४. द्रव्यजीवत्वभावजीवत्याविरोधः स्फुटीकृतः । १३९-२६ ४०५. तयोरविरोधोपपादकप्रश्नस्य प्रतिविधानम् । १४० १ ४०६. द्रव्यरूपं जीवादिकं वस्तुमात्रं द्विधा आगमतो नोआगमतश्चेत्यादि चर्चित . विस्तरतः । १४०-१० ४०७. जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इत्यादिना व्यापित्योपपादक मतातरमुपदर्शितम् । १४१ १ ४०८. भावनिक्षेपोपदर्शक भावतो जीवा' इति भाष्यम् । १४१ २ ४०९. जीवशब्दार्थशास्तत्रानुपयुक्तो द्रव्यजीव इत्यादि मूलमयतार्थ विवृतम् । १४१-१४ ४१०. पचिप्रधानेऽप्यर्थे द्रव्यपदं, तत्र " अप्पाहन्ने वि इहं " इति गाथा, सकलद्रव्यनिक्षेपानुगत द्र०यनिक्षेपलक्षणञ्चोपदार्शतम् । १४१-१८ ४११. सिद्धान्तक्ति भावसामान्यलक्षणं किमिति प्रश्नप्रतिविधाने ' भावो विवक्षितक्रियेति - वचनं, तदर्थश्च दर्शितः।' १४१-२६ __४१२. आगमतो नोआगमतश्च भावो द्विविध इति प्रपञ्चत उपपादितम् । १४२ १ । ११३. अर्थाभिधानप्रत्ययास्तुल्यनामधेया इत्यवलव्यादीना त्रयाणामिन्द्रत्वं भावितम्। १४२-११ ४१४. इन्द्रार्थ जानन् तत्रोपयुक्तो भावेन्द्र इत्यस्य बृहत्करपमाष्ये "न हि जो घडं पियाण" __ इत्यादिगाथाद्वयं प्रश्नोपराभ्यां संवादकमुपदार्शतम् । १४२-१६
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy