SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ... तपार्यविवर्थिदीपिका | पंचशित्तमस्० टी० ३७३ : तत्रानुपूर्वीद्रव्यमाहिसावदेवोपपतेरिति द्रष्टव्यम् । कस्मादिति किमत्रोपपत्तिरत्युत स्वेच्छया नैगमादयोऽभ्युपगच्छन्त्येमिति हेतुप्रश्नोऽयम् । सूरिराह-अत्युपपत्तिः, तामाह-एते हि नया इत्यादिना, हि यस्मात्, एते नया जीवं प्रति जीवादार्थमधिकृत्य, औपशामिकादियुक्तो यो भावोऽर्थस्तग्राहिणः, सर्वासु च नरकादिगतिषु अवश्यमोपशामिकादीनां यः कश्चित्स भवति भावः सिद्धिगतौ च यद्यप्योपशमिकक्षायोपशमिकौदयिका न सन्ति, तथापि क्षायिकारिणामिको सम्भवत इत्यमावपि जीवः । यचप्योपशमिकादीनां मिलितानामव्यापकत्वादलक्षणत्वं, तदन्यतमवत्वस्य च पारिणामिकभावमादाय धर्मास्ति तुष्प्रदशिकत्वसामान्याव्यतिरेकादेकैवानुपूर्वी, एवं यावदनन्तप्रदोशकत्वसामान्याऽव्यतिरेकात् सर्वेऽपि अनन्तप्रदेशिका कन्धा एकवानुपूर्वी प्रोक्ता, अत एव सङ्ग्रहनयस्य सामान्यचादिखेन सामान्यस्य चैऋत्येन सर्वत्र कवचनं न बहुवचनम् , तथा च तत्र त्रिप्रदेशिकस्कन्यादीनामिनन्तप्रदेशिकस्कन्धपर्यन्तानां देशसहनयेन विशेपागां सामान्यरूपेण ग्राहिणा त्रिप्रदेशिकानुपूर्तत्वाधनन्तप्रदेशिकानुपूर्वीत्वसामान्याऽव्यतिरकोत्रिप्रदशिकानुपूर्यादिशब्देन ग्रहमस्येय जीवत्वरूपपारिणामिकमावग्राहिदेशसंग्रहेण जीवशब्दवाच्यतादृशमावाव्यतिरेकाजीवयीनां जीवरक्षन ग्रहणस्थाप्युपपत्तिया देव, नरकाचन्यतमगतिवर्तिजविव्यक्तिर्देशस ग्रहनयेन जीवस्वरूपपरिणामिकभावसामान्याऽभिन्नत्वात् पञ्चस्वपि गतिपु जीवशब्देन प्रतीयते, जीव इति कथ्यत इति, औदायिकक्षायोपशामिकपारिणामिकमावत्रयनिष्पन्न एकस्त्रिसंयोगः ५००भा०क्षण: औदायिकौपशमिकक्षायोपशामकपारिणामिकमावनिष्पन्नश्चतुकतंयोगान्तीय मङ्गलक्षण एकः, अन्यश्चौदायिकक्षायिकक्षायोपशमिकपारिणामिकमावनिष्पनश्चतुर्थभङ्गलक्षण इत्येवं द्वौ चतुष्कसंयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु सम्भवन्तीत्याशयेनाह-सातुच नरकादिगति अवश्यमापशमिकादीनां यः कश्चित्सम्भवति भाव इति। "कयर से णामे खइएपरिणामिअनिष्फण्णे ? खइ समत्तं, पारिणामिए जीये, एस णं से णामे खइअपारिणामिअनिफण्णे ।९।" इति वचनाद् दशदिकसंयोगान्तर्गतनवमभङ्गस्य सिद्धिगतौ सम्मवादाहतथापि क्षाधिकारिणामिको सम्भवत इति । अथ मिलितोपशमिकादिपञ्चभावावितत्वं जीवस्य लक्षणं क्रियते किं चौपशमिकादिनिखिलभावान्यतमवयम्, तत्राचं चेत्तदा तन्न, युक्तम् , " कयर से नामे उद३५ उपसमिए खइए खओरसामिए पारिणामिअनि कण्णे ? उदइएत्ति मणुरसे, उपसंता कसाया, खई सम्मतं, खओक्समिआई इंदियाई, परिणामिए जीव" इत्यनुयोगदारसत्रोक्तपञ्चकसंयोगभङ्गः क्षायिकसम्यग्दृष्टिः सन् य उपशमणिं प्रतिपयते तस्य जीवस्य सन्मपति नान्यस्य, समुदितभावपञ्चकस्यास्य तत्र भावादिति तस्मिन् जीये उक्तलक्षणस्य धटमानत्वेऽपि तदन्यजीवश्वसम्भवनाव्याप्तः, द्वितीयं चेचदपि न, तस्य तादશાન્યતમપછાાં માપ માવનાવાય સર્વનg ધમાનનોવ્યાસંનિવારગિપિ તદ્દશાतमपदप्रासं पारिणामिकमा धर्मास्तिकायत्वाधर्मास्तिकायत्वादिलक्षणमादाय तवस्य धर्मा
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy