SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ :३५० તરવાર્થવિધાળકીર્થીપિશ્ચાત્તાપૂ૦ ટી. देवदत्ताभिन्नाश्रयको ज्ञानेच्छाधनुकूलो वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेत्यादिरीत्योचामिति ये वदन्ति, त एव प्रष्टव्याः? ननु पचतीत्यत्रै काश्रयिका पाकानुकूला भावनेति बोध इति यदुक्तम् , तत्कथं, युक्तम् , पच्यर्थानां बुद्धिविशेषविषयतावच्छेदकल्यावच्छादिताधःसन्तापनत्यादिना भानस्वीकारेण तदनुकूलव्यापारस्थातिरिक्तस्याभानात् । धातुसामान्यार्थे व्यापारे धातुविशेषार्थस्य व्युत्पत्तिवैचित्र्येण भानस्वीकारे चामेदेना-क्यास्यात्, न स्वनुकूलतया, चरमं व्यापार फलस्थानीयं कृत्वा तदितरेषा तदनुकूलानां भावनात्वने भानस्वीकारे च “गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥१॥” इत्यादिना समूहस्य तुल्यवद्भानोक्तिविरोधः । वटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधस्वीकार कपाले घटो नश्यतीति प्रयोगानुपपत्तिः, प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानात्मन उक्तव्यापारस्य कपालावृत्तित्वात् , घट घटो नश्यतीति प्रयोगापत्तिश्च, उक्तव्यापारस्थ घवृत्तित्वात् , घटपटौ नश्यत इति प्रयोगस्थानुपपत्तिश्चोभयाभिन्नाश्रयकस्य प्रतियोगित्वविशिष्टनाशसामतद्भावित्वे इत्यपि पाठः। स चेति-ज्ञानानुकूलव्यापार इच्छाधनुकूलल्यापारश्चेत्यर्थः । अन्तत इति. अन्यच्यापारानुपस्थितावित्यर्थः । आश्रयतैवेति- तस्या अनवयंवसेऽपि सावयवत्यारोपाद्वयापारत्वं निर्वाह्यमित्यतो जानातीत्यादौ न सकर्मकत्वक्षतिरिति भावः । ये इति वैयाकरणा इत्यर्थः । तन्मतस्यायुक्तत्वावगतये आह त एव प्रष्टव्या इतिते वैयाकरणा. एव प्रष्टव्या इत्यर्थः, किं पृच्छाकर्मेत्यपेक्षायामाह नन्विति । पचिधातुप्रवृत्तिनिमित्तानामधस्सन्तापनत्वादीनामननुगतत्वेऽपि बुद्धिविशेषविषयतावच्छेदफरवस्य तदुपलक्षकस्यानुगतत्वेन तद्रूपेणोपलक्षिताथरसन्तापनत्वादिविशिष्टस्यैव धात्वर्थतया भानम्, न तूक्तधात्वर्थानुकूलभावनायाः, तस्या अबसन्तापनफूत्कारचुल्ल्युपरिधारणादिक्रियासमूहान्तःपातिव्यतिरिक्ताया अभावादित्याह पच्यर्थानामिति । धातुत्वेन सामान्यरूपेण पच्यादिधात्वर्थों व्यापार शाब्दबोधविशेष्यः, पचिधातुत्वेन विशेषरूपेण परिधात्वर्थः पाका प्रकार इत्येवं सामान्यविशेषार्थयोविशेषणविशेष्यभावेन भानसम्भवेऽप्यभेदेनैवावयास्यात्, न त्वनुकूलत्वादिसंसर्गेणेत्याह धातुसामान्यार्थ इति । पूर्वपूर्वव्यापाराणामुत्तरोत्तरव्यापार प्रति कारणत्वेनोपात्यान्तानां व्यापाराणां केवलफलरूपत्वाभावादुक्तम्-व्यापारस्य चरमेति विशेषणम् । गुणीभूतैरवयवैरित्यादि-क्रमितद्व्यापारसमूहम्प्रति गुणीभूतस्ततद्रूपेण भासमानरचयवैरुपलक्षितः सङ्कलनात्मकैकत्वबुध्या प्रकलितोऽभेदो यस्य तद्रूप: समूहः क्रियेति व्यवहियते इति कारिकार्थः। तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाभावाद् बुध्ध्यत्यु तम् , पूर्वापराभूतक्षणविनश्वरक्रमिकव्यापाराणां मेलनासम्मवेऽपि आख्यातप्रतिपाद्यक्रियकत्व यवहारः सङ्कलनात्मकयुद्धिविशेषात्मकावच्छेदकै+यसकारण निर्वहति । तथा चावयवाश्रयणे पौवीपर्येऽपि समुदायाश्रयमेकत्वमादायाख्यातप्रतिपाद्यक्रियैकत्वव्यवहारसिद्धिरिति भावः । समूहस्य तुल्यबदुभानोक्तिविरोध इति-समूहस्य क्रियापत्वेन समहिनामशेषाणां' तपयवानां समूहकर पतया यानं तदुक्तसमूहान्तर्गतचरमव्यापारस्य फलतया तदन्तर्गताs
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy