SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ : ३३६ : तत्वार्थविवरणपूढार्थदीपिका । पञ्चत्रिंशत्तमसु. टी.' सामान्यमेकदेशो विशेषस्तयोः संग्रहणमेकीभावेनाश्रयणं सर्वमेकं सदविशेषादित्यव्यवसाय इति यावत् स संग्रहो भण्यते । यद्यपि 'संगहि अपिडियत्थं, संगहवपण समासओ विति'त्ति सूत्रस्वरसात् “संग्रहः संगृहीतस्य पिण्डितस्य च निश्चयः । संगृहीतं परा जातिः पिण्डितं त्वरा स्मृता ॥१॥ इति अन्थेनास्माभिरन्यत्र विषयभेदेन संग्रहस्य विभेदत्वमुक्तं, तथापि ५६०युत्पत्तिनिमित्त संग्राहकत्वकरूपमाश्रित्य तदत्र नाहतम् । इतः २०६ब्रह्मपरब्रह्माचद्वैतदर्शनानि प्रवृतानि । व्यवहार लमयति-लौकिकेत्यादि । लोके मनुष्यलोकादौ सेव स्वसमयेऽन्यतमस्थानेऽन्यतरोपादानं तत्र तत्र १२यत इति । संदविशेषादितिजीवाजीवादिपदार्थमाने सन् सन्नित्यनुगतप्रतीतिभावात्तद्विषयीभूतसत्त्वेन रूपेणाशेषार्थानामविशेषाद मेदादित्यर्थः, तथा चाशेषविशेषेष्वौदासीन्य भजमानो यसत्तारूपेण वस्तुमात्राभेदाध्यवसाय तवृत्तिद्रव्यार्थिकत्वव्याप्यजातिम सहनयत्वमिति पर्यवसितोऽयः । तेनापरसंग्रहस्य द्रव्यत्यादिरूपेण धर्मास्तिकायादिद्रव्याऽभेदाचगाहिन उक्ताव्यवसायत्वाभावेऽप्युक्ताध्यवसायवृत्तिद्रव्यार्थिकत्यव्याप्यसंग्रहत्व जातोत्र सत्यानाव्याप्तिः। न वा नगमनयेऽतिव्यातिः, तन्मते द्रव्यादित्रयवर्तिसत्ताजातिस्वीकारेऽपि तद्रपेण निखिलवस्तुन्यभेदाध्यवसायानभ्युपगमादिति । " संगहियपिंडियत्थं संगहवयणं समासओ विति" ॥ २१८३ ॥ इति विशेषाव कनियुक्ति गाथापूद्धिम् , तस्य चायमर्यः-"अहवा महासामन्नं संगहियपिंडि यथमियरं ति" २२०५ इति तद्भाष्यवचनात् अथवा सत्ताख्यं महासामान्यं संगृहीतमुच्यते, इतरतु द्रव्यत्यादिकमयान्तरसामान्य पिण्डितार्थमभिधीयते, ततः संगृहीतपिण्डितार्थ पपरसामान्यार्थ संग्रहवचनं समासतः संक्षेपतो त्रुवतीत्यर्थः । संग्रहः संग्रहीतस्येत्यादिश्लोकसायमर्थः संगृहतिस्प पिण्डितस्य च निश्चयः सङ्ग्रहः, तत्र संगृहीतं परा-सर्वव्यापिका जाति:-सत्ताख्यमहासामान्यमिति यावत् , पिण्डितं त्वपरा देशव्यापिका जातिता, द्रव्यत्वादिकमान्तरसामान्य कथितमिति । यदप्येतदुभयग्राहित्य प्रत्येकाहिसंग्रहेऽव्याप्तं प्रत्येकदाहित्वं चाननुगतं तथापि सामान्यमानाभ्युपगमप्रवणकदेशयोधत्वं संग्रहनयत्वमिति लक्षणं योध्यमिति । अन्येन-नयोपदेशग्रन्थसत्कद्वाविंशतितम श्लोकेन । संग्रहस्य विभेदत्वमु समिति-उक्तञ्च जैनतर्कभाषायां पूज्योपाध्यायैः स च द्वेधा परोपरश्च, तत्राशेपविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः, यथा विश्व मेकं सदाविशेषादिति । द्रश्यत्वादीन्यवापरसामान्यानि मन्बानस्त देषु गजानिमीलिकामचलनमानः पुनरपरसंग्रहः, यथा धर्माधर्माका पुद्गलजीवद्रयाणामक्यं द्रव्यत्वामेदादिति । पदव्युत्पत्तिनिमित्तमिति संगृलाति सामान्यरूपतया सर्व वस्तु क्रोडीकरोतीति संग्रह इत्याकारिका सर्वेऽपि भेदारसामान्यरूपतया संगृह्यन्तेऽनेनेति संग्रह इत्याकारिका वा वजातं " सम्" एकीमायेन मातीति संग्रहः इत्याकोरिका या या व्युत्पत्तिस्तनिमित्तमित्यर्थः । तत् द्विभेदत्वम् । इतः शब्दब्रमपरवेमाचद्वैतदर्शनानि प्रवृत्तानीति २०६ब्रह्माद्वैतदर्शनं २०६सन्मात्रयरूपब्रह्मवादः, परब्रमाधदैतदर्शनं सचिदानन्दस्वरूपब्रह्मवादः, एतदुभयवादः शुद्धसंग्रहनयंप्रकृतिकत्वाततः प्रकृपा,
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy