SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ :३३४ : પાર્થવિવાદાધેસીધા ચિત્તમજૂરી તાદશાāવસાયવૃત્તિર્યાત્વવ્યાખ્યાતિમત્તે त्येव, उक्ततापानवलम्बनेन तु जायमानकांशमात्रविषयकलौकिकयोधो भवेत् , स च व्यवहारतः प्रमात्मकोऽपि वस्तुगत्याऽप्रमात्मक एवेति भावः । तदुक्तं तत्रैव-" यत्रानर्पितमादधाति पुणतां मुख्यं तु वस्त्वर्पितम् । तात्पर्याऽनपलबनेन तु भवेद् बोधः पु. लौकिकः । सम्पूर्ण त्ववभासते कृतधियां कृत्स्नाद्विवक्षाक्रमात् । ती लोकोत्तरलङ्गपद्धतिमयों स्याद्वादमुद्रां स्तुमः ॥११॥" इति । तदेवमुक्ताउलोकिकनयवाक्यजन्यबोधोक्तालौकिकप्रमाणवाक्यजन्यबोधक्षम सर्वनयैकभावगरिमस्थानं भगवत्प्रवचन वाधितुं तत्तदेकान्तांशप्रतिपादकतत्तदशनसङ्कथा न क्षमा, तदुक्तं तव सदृष्टान्तम्"उमा नाकमपाकरोति पहनं नैव स्फुलिङ्गविली, नाब्धि सिन्धुजलपला सुरगिरि ग्रावा न चाभ्यापतन् । एवं सर्वनयकभावगरिमस्थानं जिनेन्द्रोगम, तत्तदर्शनसङ्कयांशरचनास्पान हन्तुंक्षमा॥७॥" इति । एतादृशाध्यवसायवृत्तिद्रयार्थिकत्वव्याप्यजातिमत्वमिति सामान्यविशेषग्राहिणो ये सदार्थाध्यवसायाનવૃત્તિદ્રધ્યાર્થિવવ્યાખ્યાતિમામિ નામના નાનાબારદ્વાજૈમત્વજ્ઞાતિનાવાય तत्सर्वप्रकार संग्रहार्थ द्रव्यार्थिकत्वव्याप्यजातिपर्यन्तानुधावनमत्र कृतम्, तवृत्तिजातिमात्र निवेश नैगमत्वजातिमादाय नानाप्रकारसर्वनगमनयसङ्ग्रहेणाव्याप्तिदोपनिवृत्तावपि महासामान्यसत्ताजातिमादाय वस्तुमात्रेऽतिव्याप्तिस्यात् , तनिवारणाय तवृत्तिज्ञानत्वव्याप्यजातिनिवेशे नयत्वजातिमादाय पर्यायार्थिकनयेऽतिव्यातिरस्यात्, तद्वारणाय तवृत्तिनयत्वव्याप्यजातिनिवेशे द्र०यार्थिकत्वजातिमादाय सङ्ग्रहादावतिव्यातिस्थादित्यतस्तवृत्तिद्रव्यार्थिकत्वव्याप्यजातिनिवेशः कृतः । न चैवमपि द्रव्यार्थिकत्यजात स्वाभाववृत्तित्वात्स्वव्याप्यत्वेन तामादाय सङ्ग्रहनयाद वितिव्याप्तिस्तदवस्थैवेत्याशङ्कनीयम्, तत्समानाधिकरणभेदप्रतियोगितावच्छेदकविलक्षणन्यूनवृत्तित्वार्थकस्य व्याप्यत्वस्यात्र ग्रहणार, यदि तदभावववृत्तित्वमेव व्याप्यत्वमित्येवाग्रहस्तदा स्वस्य स्वच्याप्यत्वचारणाय स्वभिन्नत्वेनापि ०पायजातिविशेषणायेति । एवमग्रेऽपि भावनीयम् । अत्र प्राधान्येन सामान्यविषयकाध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयकाध्यवसायवृत्तिद्रव्यार्थिकत्वच्याप्यजातिमत्त्रं गमत्वमित्याद्यपि लक्षणमूह्यम् । अत्र सत्यन्तनिवेशान व्यवहारेऽतिव्याप्तिः, सुनयवृत्तेर्व्यवहारत्वस्य गौणवृत्त्या सामान्यविषयकाध्यवसायवृत्तित्वेऽपि प्राधान्येन तद्विषयकाध्यवसायवृत्तित्वाभावात् , व्यवहार नयेन प्रधानतया विशपविषयकाध्यवसायस्यैवान्युपगमात् , प्राधान्येन विशेषविषयकेत्याधुपादानान सहनयेऽतिव्याप्तिः, सुनयवृत्तेस्संग्रहत्वस्य गौणतया विशेषविषयकाध्यवसायवृत्ति त्वेऽपि प्रधानवृत्या तद्विषयकाव्यवसायवृत्तित्वाभावात् । प्राधान्येन सामान्यविषयकत्ये सति प्राधान्येन विशेषविषयकाध्यकसायत्त नगमत्वमित्येतावन्मात्रोक्तौ च यद्यपि प्रमाणात्मकज्ञाने नातिव्याप्तिः, यतस्तस्य प्राधान्यन सामान्यविशेषोभयविषयकत्वेऽपि सामान्यविशेषोभयात्मकत्वेन जात्यावरूपवस्त्यवाहित्वत एक तस्य निरुतामयावसाहित्यमिति तन सामान्य विषयत्वविशेषविषयत्वयोरकवस्ववच्छे
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy