SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ तपार्थविवरणगूढार्थदीविका । पञ्चत्रिशत्तमसू०टी० : ३३१ : गपस्थिते ॥१॥” इति, विषयत्वमनाइत्य शब्दैर्नार्थः प्रकाश्यत ” इति । अनुकार्यानुकरणयोरभेदपक्ष एवं च गवित्याह-भू सत्तायामित्याचनुकरणशदानामर्थवदादिसूत्राविषयत्वेन पदत्वस्य प्रातिपदिकत्वस्य वाऽभावेऽपि साधुत्वम् । बुद्धिप्रतिविम्वकान्यापोह एव शब्दार्थ इत्यपि केचित्प्रतिपन्नाः, ज्ञानविषयावलक्षणबाह्यत्वं बाह्यार्थज्ञानजनकत्वलक्षणग्राहकत्वञ्चति द्वे शक्ती विद्यते तथा शब्दोऽपि स्ववाचकशान्तरानपेक्षत्वेन शाब्दयोधे विषयीभावमापन एवार्थान् शाब्दवोधेबमासयतीति बाघार्थोपलब्धौ कारणमिति तत्र ग्राहकत्वम् , स्वयञ्च तत्र भासत इति ग्राबवञ्च, एतच शक्तिद्वयमकशब्दनित्याद भिन्नमपि भिन्नकार्यकारित्वात्पृथगिवाय. स्थितम्, पृथकार्य यत्र शब्दस्य जबगडदशादिस्थले तवाच्यार्थाऽभावन नार्थसनिधान तत्र शादर्थबोधो न भवतीति तत्र विद्यमानाऽपि ग्राहकत्वशक्तिनोपयोगिनी, पत्र વાગ્યાર્થસદ્ધાનાર્થસંનિધાનં તત્રોપોલિશનીતિ તત્ર શક્તિદ્વયય સમૂય કાર્યરિત્નમતિ भावः । तस्यैव पचान्तरमाह विषयत्वमनादृत्येति-स्वस्य विषयतामसम्पाद्य शब्दैरों न बोध्यत इत्यर्थः । वजन्यार्थयोधत्वस्य स्वविषयकलव्याप्यत्वादिति भावः । प्रसङ्गादनुकार्यानुकरणयोर भेद पक्षे साधकमाह-अनुकार्यानुकरणयोरिति-स्वतन्त्र पुरुषोचारितो 'गो' इति शब्दोऽनुकार्य:, स विभक्तिरहित एवोचारित इति तस्वरूपज्ञापन परेण निर्विभक्तिक एव : गो' इति २०६ उचार्यते सोऽनुकरणात्मकः समानानुपूर्वीकरवे सत्येपानुकार्यानुकरणभावमासादयति, एवञ्च तयोरभेदपक्ष एक गावित्याहेत्यत्रानुकरणस्य 'गो' इत्यस्यार्थववाभावेन “अथवदधातुरप्रत्ययः प्रातिपदिकम् " (पा० सू० १।४।४२ ॥) इति प्रातिपदिकसंज्ञाविधायकस्त्राविषयत्वेन प्रातिपदिकत्वाभावात्प्रातिपदिकादेव प्रत्ययोत्पत्तिरित्यप्रातिपदिकान्न ततः प्रत्ययोत्पत्तिसम्भव इति पदत्वस्याप्यभावात् " न केवलं प्रकृतिः प्रयोक्तव्या" इत्यादिनियममूलकस्य "अपदं न प्रयुञ्जीत" इति निषेधविधेः प्रत्यययोग्यस्य प्रत्ययं विना प्रयोगेऽसाधुतापत्तिप्रयोजकस्य प्रत्ययायोग्येऽनुकरणेऽप्रवृत्तस्तदतिक्रमणेऽ4प्रत्ययस्यानुकरणस्य साधुत्वमिति तस्यावदिशतो गावित्याहेति भवति साधुः, एवमेव “भू" सत्तायामित्यत्र निर्विभक्तिकस्य भूशब्दस्य साधुत्वम् , अनुकार्थतोऽनुकरणस्य भेदे तु तस्यार्थवावस्यावश्यकतया प्रत्यययोग्यस्य तस्योक्तनिषेधविधिविषयत्वेन तदतिक्रमणेऽसाधुत्यमेव स्यादिति भावः । वुद्धिप्रतिविम्वकान्यापोह एवेति-पुद्धिप्रतिविम्बको वासनाविशेषतोसदर्थविषयक एव बुद्धर्य आकारविशेषस युझ्यात्मैव, तदात्मको योन्यापोहो दशरथव्यावृत्यादिः स ५५ दशरथादिशब्दार्थ इत्यपि केचिदपोहपदार्थवादिनः प्रतिपन्ना:स्वीकृतवन्तः, इत्यपीत्यपिश०देन यत्र जात्यादीनां पूर्वोक्तानामर्थानामनुभूयमानत्वं तत्र जात्यादयोऽपि शब्दार्थ इत्यर्थः सूचितः, अथवा सशदानां बुद्धिप्रतिविम्बात्माऽन्यापोह વાર્ય, શત વાળ નાટ્યાદ્રીનાં પાર્થવ્યવચ્છવ, ચિંદ્રિયનેનન્યિાપહમાત્ર પ૦र्थत्ववादिना पौद्धविशेषाणां तदनुयायिनां वैयाकरणविशेषाणां वा ग्रहणम् , ननु बुद्धिप्रतिविम्ब'स्य शब्दार्थत्वे शब्दात्तस्यैवोपस्थित्या शाब्दे भानं स्यान्न बाह्यस्यार्थस्य, तस्य शब्दार्थत्वामावे
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy