SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ वार्थविवरणगूढार्थदीपिका । पंचत्रिंशत्तमसू० टी० : ३२७ : पदार्थ इयं व्यक्तिरिदं वस्थिति व्यवहारस्तटतटी तटमिति चोपपद्यते । अत एव पशुनेत्यादौ पुल्लिङ्गपशु५दप्रयोगान्न छाण्यादिलामः। न च ०यपत्यादिशब्दोक्तलिंगवत् पश्यादिशब्दाक्तस्य साधारण्यं शक्यम् , व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथासम्भवेऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावात् । मीमासायां चतुर्थे पशुना यजेतेत्यत्रैकत्वपुरत्ययोर्विवक्षितत्वान्नानेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च । यदि च विशेषविध्यभावे उप्रत्ययान्ताना 'स्वस्थ व्याकरणे निर्णीतत्वात्पशब्दस्य नित्यपुर निीयते, तदा पशुनेत्यादिविधौ मन्त्रवण यायनेवै छागो मीमासकैः प्रतिपादनीयः, कामधेनुरपि या पशुरेवेत्यादौ च त्पादिकमर्थनिष्ठ लिङ्ग नैतच्छास्त्रथिप्रक्रियानिर्वाहकम् , दारानित्यादौ शस्प्रकृत्यर्थे तदभावेन नत्वाधनापत्तेः, एकस्मिन्नर्थे “ पुष्यस्तारका नक्षत्रम्” इति लिङ्गनानात्वदर्शनाच, किन्तु पारिभाषिक शब्दनिष्ठमुक्तलिङ्गमवेत्यर्थत्वे चेत्यर्थः। उपपद्यत इति-अर्थनिष्टस्य लिङ्गस्य व्यवहारोपपयिकत्वे तु स्त्रीव्यक्तिवस्तुपदार्थपदाभ्यां पुरुषादिरपि व्यक्त्यादिशब्दनै व्यवस्थितेति भावः । अत एवंति-शब्दनिष्ठस्यैव पारिभाषिकलिङ्गस्य स्त्रीपुंसादिव्यवहारोपयोगित्वादे वेत्यर्थः। पशुनेत्यादौ पुल्लिङ्गपशुपदप्रयोगान्न छाम्यादिलाभ इति-यदि स्त्रीपशुर्यागाङ्गत्वेन विवक्षितोऽभविष्यत्तदा अस्वीपिहितनामावं विभक्त्यन्ते न प्रयोक्ष्यत् । तद पशुपदप्रयोगात्तु पुम्पसुरव यागागामिति निर्णायत इत्यर्थः । स्त्रीलिङ्गार्थकपशुशब्दात् "आङ्गो नाऽस्त्रियाम् " (पा० सू०७।३।१२० । ) इति सूत्राविहितनामावस्य तृतीय कवचनेसम्भवेन तदपशुशब्दप्रयोगात् तदर्थस्य पुंस्त्वावगतेरिति भावः । न चेत्यस्य शक्यमित्यनेनान्वयः। यत्यादीति-अत्रादिना वस्त्यादिपदसंग्रहः । साधारण्य मिति-स्वाश्रयवाच्यत्वसम्बन्धेन स्त्रीवृत्तित्वमित्यर्थः । निषेधे हेतुमाह-व्यक्तिसदस्येत्यादिना । नित्यस्त्रीलिङ्गत्वेन व्यक्तिशब्दस्य तेन रामादीनां पुंसां बोधसम्भवेऽपि पशुशदो न नित्यपुलिग इति न तेन छायादिस्त्रीवोध इत्यर्थः । ननु पशुना यजेत इत्येष पैदिकप्रयोग एवं पशब्दस्य नित्यपुंस्त्वे मानमिति चेत्, मैवम् , ऋग्वेदे " पश्वाऽनतायुं गुहा चरन्त " " पश्व नृभ्यो यथा गवे" इत्यादिप्रयोगदर्शनात् पशुशदस्य स्त्रीलिङ्गत्वस्यापि दर्शनेन नित्यपुल्लिङ्गत्वाभावात् , तथा च तस्य न व्यक्त्यादिशब्दसाम्यमिति न पुल्लिजैन पशुशब्देन छायादेवोध इति भावः। स्योक्तेऽर्थे मीमांसकसम्मतिमाह-मीमांसायामिति । विशेषविध्यभाव वाधकसूत्रामा। निर्णीतत्वादिति-लिङ्गानुशासने " उप्र. त्यया-:" इति सूत्रेण निर्णीतत्वादित्यर्थः । नित्यपुंस्त्वं निर्णीयत इति पशुशदस्य नित्यपुल्लिङ्गत्वे च पशुत्वावच्छिन्नवाचकवन छाया: पशुत्वविशिष्टतया तेन तद्योधोऽपि स्यादिति न पु-पशोरेय यागाङ्गत्वनिर्णय इत्यत आह-तदत्यादि । मन्त्रवर्णन्यायेन “ छागो वामन्त्रवर्णात् " इति न्यायन । अयमभिप्रायः मन्त्रवणे हि "छागस्य पाया - मेदसः" इति श्रूयते तत्र पुंस्त्वविशिष्टछागपदोपादानादत्रापि पुल्लिङ्गपशुपदेन पुम्पशुरव यागाङ्गतया निर्णीयते, न स्त्रीपशुरिति । कामधेनुरपि या पशुरेवेत्यादी चेति. अत्र कामधेनुवोधकस्य यच्छदस्य विशेष्यवाचकस्य स्त्रीलिङ्गत्वेऽपि विधयीभूतपशुबोधकस्य
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy