SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ तपार्थ विवरणदार्थदीपिका । त्रयस्त्रिंशत्तमसू० टी० : ३१३: " प्रमाणनयैरधिगम " इति यत् सूत्रितं तत्र प्रमाणे च प्रत्यक्षपरोक्षे उक्त, चकार आधसूत्रस्य चारित्रं वक्ष्यमाणं समुचिन्वन् जिज्ञासितनिरूपणान्यूनत्वेन नयनिरूपणेऽवसरसंगति प्रयोजयति तथा च प्रतिजानीते नयान वक्ष्यामस्तथा ।। ३३ ॥ “न सम्मतवत्युगमगा पीसुं स्यणावलीए मणउ० । सहिया सम्मत्तगमगा मणओ यणावलीएव्य ।। २२७१॥" नन्वेयं सर्वेऽपि नयवादा मिथ्या स्वपक्षेणैव प्रतिहतत्वात् , चौरवाक्यवदित्यनुमानात् सर्वेषामेव नयानां मिथ्याष्टित्वे तत्समुदायेऽपि सम्यक्त्वं न स्यादिति चेत्, न, ३तरनयविषयीकृतरूपाऽव्यवच्छेदकत्वलक्षणेन अन्योऽन्यनिश्रितत्वेन समुदाय सम्यक्त्वसम्भवात् । अथ प्रत्येक मिथ्यावधारणानां तेषां नयानामन्यनिश्रितसमुदायेऽपि कथं सम्यक्त्वम् , तत्तत्स्वगोचराऽपरित्यागेन तत्रापि तेषां विषयान्तराप्रवृत्तरिति चेत् , मैवम् , यत एकैका अप्पेक्षितेतशिस्त्रविषयग्राहकतयैव सन्तो नयाः, तद्वयतिरिक्त-पतया त्वसन्त इति सतां तेषां समुदाये सम्यक्त्वे न कश्चिदोपः । ननु तत्काल विधमानानामेव रत्नानामेकसूत्रक्रमानुस्यूतानां समुदायो रत्नावली, तथैव प्रत्यक्षप्रमाणेन दृश्यमानता, न चेतरेतर विषयापरित्यागवृत्तीनां ज्ञानानामेकदोत्पत्तिसम्ममः, "जुग दो नत्यि उवआगा" इति वचनात् , येन रत्नावलीदृष्टान्तेन तत्समुदाय सम्यक्त्यमभ्युपगतं शोभावहं स्थादिति चेत् , अनु कोपालम्भ (५ः, न ह्येकदाऽनेकज्ञानोत्पादतस्तेषां समुदायो विवक्षितः, अपि त्वपरित्यक्तेतरधर्मवस्त्वेकधर्मविपाध्यवसाय एव समुदायः, अन्योन्यनिश्रिता इत्यनेनाप्ययमेवार्थः प्रतिपादितः, न हि द्रव्यार्थिकपर्यायायिकाभ्यामत्या। पृथग्भूताभ्यामलिद्वयसंयोगवदुभयवादोऽपरः प्रारब्ध इत्येवं सम्मतिवृत्तावप्युक्तमिति । तादेशाध्यवसायश्च मिथ्यात्वालिङ्गितानामेकान्तक्षणिकत्वाक्षणिकायभिन्नत्वामिन्नत्वादिधर्मप्रतिपादकसौगताक्षपादादिनिखिलमतानां यत्समुदायस चेत्, स्यास्पदलाछित यात्तदैव स्यात् नान्यथा, पर सिद्धान्तोक्तकान्तवस्तुतत्वज्ञानेषु स्थाद्वादतत्मनिर्णायकयुक्तिमिरेका ततवसाधकयुः तीनां निरासेन एकान्त तत्वसाधकहेतूनां स्थाद्वादसाधकप्रतिहेतुभिर्वाधितत्वप्रदर्शनेन चापामायनिश्चयात्तद्विपयाभावनिश्चये स्याहादसिद्धा-सिद्धः, अत एव सम्यग्दृष्टिना स्याद्वादमर्यादा विषयविभागेन व्यवस्थापितसर्योऽपि परसिद्धान्तरससिद्धान्त एवेति सिद्धान्त गीयते । उक्तञ्च भाष्य-" मिच्छत्तमयसमूहं सम्मत जं च तदुवगारम्मि | पट्टई परसिद्धतो तो तस्स तओ ससिद्धतो ॥ ९५४ ॥” इति । नन्वेवं तर्हि दुनयसुनयप्रमाणानां लक्षणानि यावन्नेव ज्ञायों ताव तत्स्वरूपयथार्थज्ञानं जायत इति तेषां तानि कानीति चेत्, उच्यते, इतरधर्मप्रतिक्षेपित्वे सति वस्त्वेकधविगाही प्रतिपत्तुरभिप्रायविशेषो दुनयः, श्रुताख्यप्रमाणविषयीकृतस्य वस्तुनोऽनन्तधर्माध्यासितस्य गजनिमीलिकान्यायेन तदितर धौदासीन्यतस्वाभिप्रेतकधर्मावगाही प्रतिपत्तुरभिप्रायविशेषो नयः, अत्र श्रुतास्यप्रमाणविषयीकृतत्वं पस्तुनः परिचायकविधया विशेपणम्, उपलक्षणमिति यावत् , न वितव्यावर्तकतया विशेषणम्, तथा सति श्रुताख्यप्रमाणेन
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy