SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तपार्थविवरणपूढार्थदीविया । प्रयस्त्रिंशतमसू० टी० (यशो० टीका ) सद्विधमान वरूपणोत्पादादि, असदविधमान परपेण तत्, तयोरविशेषोऽ.. भजना, तस्मान्मिथ्यात्वमेकनयाश्रितमिथ्याष्टिज्ञानस्य, स्पर्शोऽयमित्यादितदीयप्रत्यक्षस्थाप्यकान्तनय- . वासनासंवलेनैकान्तनयात्मकत्वं भावनीयम् । द्वितीयहेतुं भाष्यकृदयाचष्टे यथोन्मत्त इत्यादि। यथा उन्मत्तः पिशाचादिगृहीतः, कोदयात्-कर्मणां पुराताना विपाकात् , यदा उपहन्द्रियमतिः-उपहतेन्द्रियमनाः संवृतो भवति, तदा विपरीतग्राही अन्यथावस्थितवर परिच्छेदी, भवति । यतः, स उन्मतिः, अश्वं सन्त, गौरयमित्यध्यवस्यति, गां च सन्तमश्वोऽयमिति, सर्वेष्वेव पदार्थपून्मत्तस्य यदृच्छयोपलब्धिर्न कतिपयेष्वित्युदाहरणभूयस्त्वेन कथयति । लोटं पृथिवीपरिणाम मृदादिकं, सुवर्णमित्यध्यवस्यति, सुवर्ण वालोष्टमिति, कदाचिच लोटं लोष्टमेवावधारयति, कदाचिच्च सुवर्ण सुवर्णमित्येव, तस्योन्मत्तस्य 'एवम् उक्तन, अविशेषेण लोष्टं सुवर्ण सुवर्णमध्यवस्यतो यथा नियतं निश्चितमज्ञानमेव । तद्वन्मिथ्यादर्शनोपहतेन्द्रियमनकस्य, मतिश्रुतावधयोऽप्यज्ञानमेव भवन्तीति, बहुप्रकारमा-तज्ञानप्रवाहपतितं किञ्चिदंशेऽभ्रान्तमपि ज्ञानं तेषां भ्रान्तमेव, भ्रमशक्तेरनपगमादिति भावः । इदमत्र बोध्यम्-तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वमिति प्रमालक्षणं परेपा मतेऽनुपपन्नम् , निर्विकल्पकेऽध्याः , तदभावति तत्प्रकारकज्ञानत्वं भ्रमत्वं तद्भिन्नज्ञानत्वं प्रमात्वम्, एवं च निर्विकल्पकसमह इत्यपि, न सम्यग, भूतलं घटवत्पटवचेति ज्ञानेशे भ्रमप्रमात्मकेऽव्याप्तेः । निर्विकल्पकमनुभयात्मकं तृतीयमेवेत्यभ्युपगमे चोक्तमुभयात्मकं तुरीयं प्रसज्यतेत्यपसिद्धान्तः । किं च तद्वतीत्यादौ तच्छदार्थस्थाननुगतत्वाद्रजतत्ववद्विशेष्यकरवे सति रजत ननु सम्याहटेरपि मिथ्याष्टेरिय स्पर्श स्पर्शोऽयमित्येवमेव प्रत्यक्षज्ञानं भवतीति तज्ज्ञानस्य मिथ्यात्वे किं वीजमित्याशङ्कायामाहः स्पीऽयमित्यादितदीयप्रत्यक्षस्थापीत्यादि परमार्थत्या स्पर्श स्पर्शवधर्मवत्तदितरान धर्मसद्भावेऽप्येका सनयवासनासंवलिततया मिथ्यादृष्टेस्स्पर्शत्वमावस्यैकस्यैव धर्मस्य ग्राहकं स्पर्शोऽयमिति प्रत्यक्षात्मकं यज्ज्ञानमुत्पद्यते तदेकन यगोचरैकधर्ममात्रावाहित्येन मिथ्याज्ञानम्, यतो घटगतस्पर्शस्याप्यनेकान्तात्मकतयाऽनन्तस्त्रपर्यायाणां साक्षात्सम्बन्धेन परपर्यायाणां च स्वाऽ. भाववत्वरूपपरपरासम्बन्धेन परमार्थवृत्या तत्र सद्भावेऽपि मिथ्यात्वदोपवलातज्ज्ञानामावेन तन्निराकरणपूर्वकवस्त्वेकदेशमात्रग्राहिमिथ्यानयज्ञानेन सर्वथा पर्शोऽयमित्येवमेकान्तस्पर्शवावधारणातज्ज्ञानं भ्रान्तमेव, एकस्मिन्नपि कलानिधौ तिमिरादिदोषवलाद् भ्रान्तद्वित्वप्रत्ययवद्, अत एव तस्वीजमिति गीयते त्रिभुवनगुरूपदिष्टानेकान्तात्मकवस्तुतत्वज्ञः, सम्यग्दृष्टेतु जिने• भगवन्मुखारविन्द विनिर्गतस्याद्वादस्थ पदार्थत्वव्यापकत्वेन ज्ञानादनेकान्तवासनावासिततया स्पर्शे ऽपि कयश्चित्स्पर्शोऽयमित्येवं प्रत्यक्षज्ञानम् , तत्रानन्तधर्मात्मकत्वद्योतककथञ्चित्पदनैवानुवृत्तिव्यावृत्तिवर्मद्वारा सर्वधर्मज्ञानमिति तज्ज्ञानं सम्यग्ज्ञानं प्रमाणज्ञानमिति यावत्, अत एव मोक्षौपयिकमिति मनीषिभिर्गीयते इति भावः ।' अंशे भ्रमप्रमात्मकेऽव्याप्तेरिति-भूतलं घटवत्पटवचेति समूहालम्बनज्ञानमंशे प्रमात्मकमिति लक्ष्यीभूते तस्मिनंशे भ्रमात्मकतया भ्रमभिन्नज्ञानत्वलक्षणस्या ऋचेरव्याप्तिस्स्यादित्यर्थः । अनुभयात्मकमिति-न प्रमात्मकं न वा भ्रमात्मकमित्यर्थः। मुभयात्मकमिति-तल,
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy