SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पवार्यविवरणदार्थदीपिका । एकत्रिंशत्तम• टी० : ३०१ : तरम् , पूर्वाणि चत्वारि ज्ञानानि मत्यादीनि, क्षयोपशमजानि भतिज्ञानावरणादिक्षयोपशमजनितानि, केवलं तु कर्मक्षयादेव। तस्मान केवलिनः शेषाणि छानस्थिकानि ज्ञानानि भवन्ति, मन्दप्रकाशे आवरणमेव हेतुरियुक्तत्वात् । ये तु नैयायिकादयो योगजधर्मप्रत्यासतिजन्यं मानसं विलक्षणं योगिज्ञानमिच्छन्ति, रतीन्द्रियं योगिज्ञानं कथमुपपादनीयम् , मनसोऽपि तन्मते इन्द्रियत्वात् , कथं च चाक्षुपादिसामग्रीकाले योगिनामपि तदुत्पाद, मानससामन्याः सर्वापेक्षया दुर्वलत्वात् , मानसेतरज्ञानસામથ્થા પ્રતિવધ્યતાવચ્છેદ્ર મોમાન્યત્વવત્ત સાક્ષાત્કારાન્યત્વમપિ મત્યમ્યુપામે માતાमध्याः इव तत्त्वसाक्षात्कारसामयाः सर्वतो बलवत्वात् योगजधर्भवतां ज्ञानान्तरोत्पतिर्न स्यादेव, किन्तु, तपसाक्षात्कारधारेव स्यात् , तथा चानन्ततदुत्पत्तिध्वंसकल्पनायां गौरवात् योगजधर्मजन्यमेकमनन्तं शानमेव कल्पयितुं युक्तम् , तदेवासहाय केवलनामधेयमिति किं तत्र मनः प्रत्यासत्यन्तरकल्पनया, एवं भूरिपक्षेषु विरोधप्रदर्शनेन स्वीयमनवयोधमात्र प्रकाशयन्तोमी जना अपि अहह कुत्रावि निरातका न गुणान्वेषणपराः । तदर्थ । पूर्ववत् । अभी चन्द्रादित्यप्रमृतिविकृतियत्ययगिर 'इति पाठे तु चन्द्रादित्यप्रभृतीनां चन्द्र सूर्यादीनां परस्परविरुद्ध स्वभावानां विकृतेः विकारस्य शीतोष्णस्पर्शादेः व्यत्ययं व्यत्यासं चन्द्र उष्णस्पर्शवान् सूर्यश्च शीतस्पर्शवानित्याकारकं विप. रिवर्तनं ये गिरन्ति तद्वत् सूरिवचनेषु त्रयेषु विरोधमुद्भावयन्तः स्त्रीयमज्ञानमेव प्रदर्शय तोऽभी अहह कुत्रापि निरातका न गुणान्वेषणप, तदर्थ। पूर्ववत् ॥ ७ ॥ इत्सलं पल्लवितेन । . ननु भवतु मतिज्ञानादीनि चत्वारि ज्ञानानि क्षयोपशमजानि तथापि तानि केवलज्ञानोत्पत्तौ तस्यामिनि कयं नोत्पधा। इत्याशङ्कायामाह मन्दप्रकाशे आवरणमेव हेतुरित्युत्वादिति-फेवलज्ञानावरणावृत्तस्य जीवस्य घनपटलाच्छादितस्य सूर्यस्येव यो मन्दप्रकाशो मतिज्ञानादिसंज्ञकस्मिन्केवलज्ञानावरणमेव हेतुरिति केवलज्ञानोत्पत्तौ तदभावातकार्यभूतानि मन्द प्रकाशात्मकमविज्ञानादीनि क्षायोपशमिकानि नोत्पधारे इत्यर्थः । योगजधर्मप्रत्यासत्तिजन्यमिति-योगाभ्यासजनितो युक्तयुञ्जानयोगिद्वैविध्याद् द्विप्रकारो योधर्मस्तल्लक्षणप्रत्यासत्तिजन्यमित्यर्थः । मानससामग्र्यास्सपिक्षया दुर्बलत्वादितिरूपरसादिज्ञानज्ञानतज्ज्ञानादिमानसज्ञानसामग्र्यात्सर्वत्र विद्यमानत्वेन तद्वित्तिपर परोत्पादअसक्त्या रूपरसादिचाशुपसिनादिप्रत्यक्षात्मकविषयान्तरसञ्चारोन स्यादिति मानसप्रत्यक्ष प्रति चाक्षुषादिसामग्रया मानसेतरज्ञानसामग्रीत्वेन प्रतिबन्धकत्वकल्पनेन चाक्षुषादिसामाज्यास्त चाक्षुषादिप्रत्यक्षस्यवाद येन तदानीं विद्यमानाया अपि मानससामथ्या अकिञ्चित्करत्वादिति भावः । मानसेतरज्ञानसामध्याः प्रतिवध्यतावच्छेदककोटाविति-मानसेतरज्ञानसामीनिष्ठप्रतिवन्धकतानिरूपिता या मानसप्रत्यक्षनि प्रतिवध्यता तदवच्छेदककोटावित्यर्थः । भोगान्यत्ववदिति-मानसेतरज्ञानसामग्रीकाले विद्यमानयोरपि सुखदुःखयोर्मनसा साक्षात्कारो न स्यात् , न चैवमस्त्विति वाच्यम्, सुखदुःखयोरवश्यं वित्तिवेधत्वाभ्युपगमाद, तदन्यथानुपपत्त्या सुखदुःखसाक्षात्कारलक्षणभोगान्यत्वविशेषणमुपादेयं तद्वदित्यर्थः । कि तत्र मनः प्रत्यासत्यन्तरकल्पनयति-एतेन या प .
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy