SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ :२९८ : तपार्यविवरणदार्थदीपिका । एकवित्तमसू० टी० गस्य केनचिद्रूपेणोत्पादः केनचिद्रूपेण विनाशः केनचिद्रूपेण प्रौव्यमभ्युपेयमेवेति, तत्र पूर्व- । પૂર્વવલ્ડરોત્તરોત્તર વ હેતુત્વાવુપીમત થવ દેવોપયોધરોપંપત્તિપિતિ તત્ર शुद्धर्जुनसमाश्रयणेन केवलदर्शनकुर्वपात्मकन केवलज्ञानेन केवलज्ञानकुपात्मकस्य केवल.. दर्शनस्योत्पत्तिस्तथाविधेन केवलदर्शनेन तथाविधस्य केवलज्ञानस्योत्पत्तिरित्येवं केवलोपयोग । धारा निसाधैव, तदपेक्षयापर्यवसितत्वमपि सुसङ्गतम् । यथा च घटविषयकविज्ञानपटविषयकविज्ञानमविषयकविज्ञानाधविच्छिन्नप्रवाहस्य प्रवृत्तिविज्ञानसन्तानत्वं प्रवृत्तिविज्ञानत्येन ५८पटादिविज्ञानानां साजात्यमुपादाय निर्वहति, अन्यथा घटविज्ञानत्यादिना चटपटादिविज्ञानानां प्रत्यक्षत्वानुमानत्यादिना वा प्रत्यक्षानुमानादीनां च साजात्याभावात्प्रवृत्तिविज्ञानस-नतिरपि जाग्रदशाभाविनी न स्यात् , तथा केवलज्ञानकेवलदर्शनयोः केवलज्ञानत्वेन केवलदर्शनत्वेन वा साजात्याऽभावेऽपि केवलोपयोगत्वेन साजात्यात्प्रथमं केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलोपयोगाविच्छिन्नप्रवाहलक्षणा केवलोपयोगसन्ततिरनाकुलमवतिष्ठत इत्यभिप्रायवता पूज्यानां जिनभद्रगणिक्षमाश्रमणानां मतमतिमनोहरमेवेति। सिद्धसेनःकेवलज्ञानमेव केवलदर्शनं, न तयोर्भेद इत्यभ्युपगता सम्मतिप्रणेता सिद्धसेनदिवाकर, भेदोच्छेदोन्मुख-केवलज्ञानदर्शनयोर्यो भेदस्तदुच्छेदपरं तयार+यमेवेत्यभ्युपगमपरं संग्रहमधिगतः-उक्तसङ्ग्रहमवल+०य केवलज्ञानदर्शनयोरैक्यं स्वीकृतवान्, केवलज्ञानदर्शनयोरक्ये यदेव केवलज्ञानावरणं तदेव केवलदर्शनावरणमिति तत्क्षयलक्षणकारणघटितसाम या एकत्वासामग्रीभेदाभावान योगपधं तयोः, नापि च केवलदर्शन प्रति केवलज्ञानस्य कारणत्वान्तरं गौरवावहं कल्पनीयमिति न तयोः क्रमोऽपि, फिन्त्येकस्याप्येकसामग्रीतो जायमानस्य केवलोपयोगस्याशेषसामान्यविषयकवादर्शनत्वमशेषविशेषविषयकवाज्ज्ञानत्वमित्युपाविप्रयुक्तो भेदः, न तु परमत्येति युक्तम् , तथा च सर्वनयमय स्थाद्वादे तत्तन्नयभेदावलम्बनेन तत्तत्पक्षत्रणसूत्रधारास्त्रयोऽपि सूरयः स्याद्वादसेवकरसिका एंवेति तेषां पक्षा युक्त्युपपन्नत्वान विषमा इत्युपसंहरति मादिति (पटम् । अत्र 'अपि' इत्यस्य स्थाने ' अमी' इत्यपि पाठ: ॥२॥ यथा चोपयोगलक्षणो जीव इति निरुपयोगस कदापि न भवतीति चिसामान्य मुपयोगापराभिधानमनाय नन्तमेव तद्रूपं यत्पुरुषपदेनोच्यते तस्यैव च केवलोपयोगो विशेषस्सादिरनन्तश्चेति केवलोपयोगात्मना तदपि चित् साधपर्यवसितमिति गीयते, तथा तदेव चित्सामान्यं सविशेषस्य केवलोपयोगस्य यो विशेषौ ज्ञानदर्श नस्वभावौ साकारोपयोगनिराकारोपयोगौ तद्रूपसूक्ष्मांशापेक्षया क्रमिकमपि स भवति । तथा च केवलोपयोगस्यैव चिसामान्यविशेषस्य मुख्यतया विवक्षितत्वे तदंशयारवान्तर विशेषयो साकारानाकारोपयोगयोस्तद्रूपप्रविष्टत्वेन 'गौणतया विवक्षितत्वे साधपर्यवसितत्व, साकारानाकारोपयोगयोरेवं मुख्यतया विवक्षितत्वे उपयोगसामान्यस्य च गौणतयाऽऽश्रयणे क्रमिकस्पमित्येव व्यवस्था पूरीणामभिमता सूपपावत्याशयेनाह.. વિલ્સામાન્યનિતિ જેવા વિરોષે પુરુષપમારિ વકૃષિ શેતે હતિ પુરુષા
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy