SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थविवरण गूढार्थदीविका | एकत्रिशतमसू० टी० यकृतमित्यत्र 'जं कथं' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतथान्त. पदवाच्यैराकारादिभिः थैरसमकं यत्समकमिति लुप्ततृतीयान्तसमासस्थयत्पदार्थस्य समक पदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्याद नन्वय इति 'यत्समकम् । इत्यादि क्रियाविशेषणत्वेन व्याख्येयम् , रत्नप्रभाकर्मकाकारादिनिरूपित यावंदन्यूनानातिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निवेध्यस्याऽप्रसिद्धर्न तन्निषेधः, 'असतो नत्थि निसहो' विशेपा० भा० १५७४ इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा 'क्रियाप्रधानमाख्यातम्' इति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं न तादृशं फेवालि फत के दर्शनमित्येव बोधः, सर्वनयात्मके भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोपाभावादिति । अन न तादशं केवलिकत कं दर्शनमित्यस्य रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकत्वाभाववत् केवलिकत्तक दर्शनमिति पर्यवसितोऽर्थः । तेन ज्ञानतुल्यविषयताकदर्शनसाऽप्रसिद्धत्वेऽपि न क्षतिरिति । ननु केवलज्ञानवलदर्शने समकालीन केवलज्ञानापरणक्षयकेवलदर्शनावर णक्षयहेतु केऽपि क्रमभावित्वस्वभाबादेव क्रमेणवोत्पते । न हि स्वभाव पर्यनुयोग इति न्यायादिति पूर्वोक्त कि विस्मृतमिति चेत्, उच्यते, नै। विनम् , कि युक्तिवलसाम्राज्ये सति न हि स्वभावमात्रेण सन्तोष्टव्यम्, यतो युगपत्कार्ययोत्पादकाऽ. तुलसमवलकारणद्वयसभावेऽपि स्वभावमात्रेण कार्यक्रमाभ्युपगमे सर्वत्र स्वभावेनैव निर्वाह बारमात्रस्योच्छेदप्रसङ्ग स्यात् , तथा सति स्वभाववादस्यैव साम्राज्यं सात, तस्मादनन्यगत्या कार्योत्पत्तिस्वभावः कारणेनेव कार्यक्रमस्वभावोऽपि कारणक्रमेणैव जननीय इत्यभ्युपगन्तव्यम्, न चात्र कारणक्रमः, येनाभिलषितकार्यक्रमोऽपि स्यात् । एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवछिन्नोपयोग पासिद्धिरित्यपि निरस्तम् , तत्सिद्धावपि तत्क्रमाऽसिद्धः, आवरणयक्षयकार्ययोः समप्राधान्यनार्थगतरप्रसराच । न च मतिश्रुतज्ञानावरणयोर्युगपत्क्षयोपशमेऽपि यथा તદુપયો મસ્તથા વઢજ્ઞાનવર શેનાવળિયોપલ્ફગેપ વનિત્યુપાત્રમાહિતિ शङ्कनीयम्, तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शाब्दादौ प्रत्यक्षादिसामयाः प्रतिबन्धकत्येन चोपयोगक्रमसम्भवात् , अत्र तु क्षीणावरणत्वेन परस्पर कार्यकारणभावप्रतिवध्यप्रतिवन्धकमावायभावेन विशेषात् । तदेवं यथा क्षीणावरणे जिने मत्यादिज्ञानचतुष्टयमवग्रहादिरूपं वा मतिज्ञानं न सम्भवति तथा केवलज्ञानोत्पत्तिसमयभिन्नसमयोत्पत्तिकदर्शनमपि न सम्भवति, क्रमोपयोगत्वस्य मतिज्ञानाद्यात्मकछामस्थिकज्ञानत्वव्याप्यत्वात सामान्यालबनविशेषाऽऽलम्बनक्रमोपयोगत्वस्य चावग्रहाधात्मकत्वव्याप्यत्वात् , केवलज्ञानकेवलदर्शनयोः क्रमोपयोगत्वे तत्वापत्तिः, व्याप्यसचे व्यापकस्यावश्यम्भावादिति केवलज्ञानावरणकेवलदर्शनावरणक्षययोथुगमाविलेन तत्कार्ययोः सर्वव्यक्ति सर्वजातिविषयकयोः फेवलज्ञान केवलदर्शनयोरयुगपदुत्प
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy