SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ..- क्षमार्गत्वप्रतिपादक- ज्ञानक्रियाभ्यां मोक्षः ” इति सिद्धान्तवचनयोविरोधाशका प्रतिक्षिता । ७८-२४ २२३. तथा 'नाणं पासयं ' इति विशेषावश्यकभाप्योक्त्या ज्ञानतपःसंयमरूपत्रिकस्य सभुदि तस्य मोक्षमार्गत्वप्रतिपादिकयाऽस्य विरोधो दूरीकृतः, उक्तभाप्योक्तानक्रियान्वा मोक्ष . "इत्यनेनापि विरोधोऽपहस्तितः, तत्र · संजमतबोमई" इति भाप्यसम्वादः । ७९ १ __ २२४. सम्यग्दर्शनादित्रिकस्य समुदितस्यैकशक्तिमत्वावच्छिन्नमोक्षमार्गरवव्यवस्थापनेन " सन्य श्रद्धासंविच्चरणानि मुक्त्युपायाः” इति नन्यसूत्रं सूत्रयता यद् बहुवचनमुक्तं तत्प्रति: क्षिप्तमित्यावेदितम् । ७९-१२ २२५. उत्तक कारणत्वात्तत्वार्थहट्टीकापचनसङ्गतिः। .७९-२१ २२६. एतानि समस्तानि मोक्षसाधनानीति भाग्यव्याख्यानासङ्गतिपरिहारो विस्तरतः। ७९-२३ २२७. प्रकने समस्त १६प्रयोगेऽप्येकवचनमेव न्यायमिति दर्शितम् । ७९-२८ १ २२८. परणेन श्रद्धासंविदोरन्यथासिद्धिरित्याशकापरिहाराय प्रत्येक कारणत्वाधाय बहुवचनस्य न्याच्यत्वमिति पराकूतस्य निरसन, व्यापारण व्यापारिणो नान्यथासिद्धिरिति विचारश्च। ८० ९. __ २२९, 'सलेश्यं क्षायोपशमिकं चारित्रं' क्षायिकभावेन परिणतितो मोक्ष प्रत्यव्यवहितकारणं - 'तथा क्षायोपशामिकसम्यग्दर्शनज्ञाने अपीत्यत्र विचारतां' इति खडसाधवचनसम्बादः, अन्योक्तेर्निरसनम् । . . ८०-२२ २३०. एतत्सूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रवृत्त, कथं मोक्षोपाया ५५ प्रथम कीर्तिताः, न तु मोक्ष इति प्रश्नप्रतिविधानम् । २३१ सम्यग्पदस्य दर्शनादिमिस्त्रिभिः प्रत्येकमन्वय इत्युपदर्शकस्य भाष्यस्यावतरणम् । ८१ ४ . २३२. प्रथमतो मोक्षानुपदर्शने हेतूतभावोपदर्शनम् । ८१-१४ २३३, कार्याणां कारण यतजन्मत्वेन तदुपादानस्यैवादी न्यायत्वादिति द्वितीयहेतोः स्पष्टी करणम् । २३४. सम्यगदर्शनादीनां त्रयाणां ग्रहणे हेतूपदर्शनम् , ५५ पूर्वलामे उत्तरस्य भजना, उतरला . ... पूर्वलांभो नियतः। ८२ २. २३५. सम्यग्दर्शनादीनां त्रयाणां लक्षणं दर्शितम्। २३६. दर्शनस्य ज्ञानात् पूर्वनिपातऽभ्यहि तत्व हेतु(तस्योपपादनञ्च । - - ८२-१४ २३७. किमर्थ प्रत्येकं सम्यकशब्दप्रयोग इति प्रश्नः, तत्प्रतिविधानञ्च । ८३-२ २३८. मातुपादीनां केवलज्ञानलक्षणकार्यसिद्धिरित्यत्र "एवं सामायिकाद्यर्थेऽपीति" वचनसंवादः।८३-२७ - २३९. उद्देशलक्षणं निष्टक्षितम् । . ८४ ८. २४०. सम्यग्दर्शनादीनि त्रीणि सम्मिलितानि मोक्षसाधनान्येवेत्यवधारणानुपपत्तिराशाकिता ,तत्र "संहननायुरिति " वचनोटकनम् " य सम्बहेतुल" इति हारिभद्रवचन। ८६ १ - ८१-२३,
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy