SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ : २३४ : तत्त्वार्थविवरण पूढार्थदीपिका ! पोडशसू. टी. तेन नापायस्य निश्चयरूपत्वव्याधातः, ज्ञानप्रामाण्यादिसंशयादर्थसंशयपरिणते वाचनहे सन्दिग्धत भावनीयम् । भूतलं घटवदिदं ज्ञान प्रमा न वा भूतलं घटवन्न वेत्येतेपाभेकोपयोगत्वात् ।। ध्रुवमबहाति सत्युपयोगे यदाऽसौ विपयः स्पृष्टो भवति तदा तमवजात्यवेत्यर्थः । अध्रुवमनशृलाति सतीन्द्रिय सति चोपयोगे सति च विपरसम्बन्धे कदाचित विषयं तथा परिच्छित्ति कदाचिन्नेत्यर्थः । ननु कारणसामये सति कदाचिदभावप्रतियोगित्वं नाध्रुवत्वम् , वदतो व्याघातात् । यत्किञ्चि कारणवैकल्ये च तथात्वमन्यत्राप्यतिप्रसक्तम् , न च क्षयोपशमविशेषजन्यतावच्छेदकतयैवाध्रुवत्वजातिसिद्धेर्न प्रश्नावकाश इत्यपि वक्तुं शक्यम् , कार्यगतविशेषासिद्धौ कारणगतविशेषासिद्धेरिति चेत् । भैवम् । इन्द्रियोपयोगविषयादिसत्त्वेऽपि कदाचिद्भावाभावाभ्यामभिव्ययस्याध्रुवत्वस्य जातिविशेषस्यानुभवसिद्धस्यैवाश्रयणा दवच्छिन्ने क्षयोपशमविशपेहतुताकर नस्य चोत्तरकालिकत्वेन बाधकामापादिति दिगू । इत्येवमिति यथा विषयस्य वहादभेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः । अयं स्पा योपितोऽन्यस्य वेति संशय इत्यर्थः । तेनेति-धशे निश्चय एवेत्युक्त्येत्यर्थः । अपायस्येति-निश्चयनयापेक्षया पायस्योत्त(विशेषापेक्षया सामान्यप्राहितया व्यवहार नया- - पेक्षयाऽवग्रहरूपस्येत्यर्थः। न निश्चयरूपत्वव्याधात इति-स्पर्शत्ववति स्पर्शधर्मिणि निश्चयरूपत्वाइयायस्येति भावः । नन्नवग्रहस्य निश्चमात्नकत्वेन सिद्धान्तेऽभ्युपगमादनिश्चितमवगृहातीस्युक्त्यातस्य संशयरूपत्वे कथं, निश्चयात्मकत्वमुपपद्यते प्रकारांशे सन्देहरूपत्वेऽपि धम्बशे निश्चयरूपत्वमस्त्येवेति चेत्तहि संशयगात्रस्य निश्चयरूपत्वंसात् , ज्ञानमात्रस्य धन्यशे निश्चयरूपत्वादित्याशकीयां पक्षातरमाह-ज्ञानप्रामाण्यादिसंशयादित्यादि। भूतलं घटवदित्येकं ज्ञानमिदं ज्ञानं प्रमान वेति द्वितीयं ज्ञानं भूतलं घडवन्न वेति तृतीयं ज्ञानमित्येतत्त्रयाणां ज्ञानानां दीपियो रूपत्वेनस्यात् ज्ञानप्रामाण्यसंशयोपजातार्थसंशयरूपारामज्ञानस्य संशयरूपत्वेन तदमिनस्य निश्चयरूपस्यापि प्रथमज्ञानस्य संशयरूपत्वं तत्रापि पूर्व निश्चयात्मकतयैवावग्रहो भवति पश्चापत्र प्रामाण्यस देहादसन्देह इति तदात्मकतया परिणते तरिगन् प्रथमज्ञाने निश्चयरूपेऽपि सन्दिग्वत्वं भावनीयमित्यर्थः। ध्रुवमयगृहातात्यसार्थमाह-सत्युपयोगे यदेत्यादि । असो विषयः स्पृष्टइति-शख्यिविषयः स्पर्शनेन्द्रियसम्बद्ध इत्यर्थः । विशेषावश्यकद्वृत्तौ ध्रुवम्, सोऽर्थः ? अत्यन्त, न तु कदाचिदिति । इदमुक्त भवति-यथेकदा बवादिरपणावात सदर तथा वयुद्धयमानो ध्रुवमवजातीत्युच्यते । या कदाचिद् पवादिरूपेण कदाचित् त्वपक्षदिरूपेण सोऽधुवावगृह्णातीत्येवमर्थः कृत इति । यदेकदा गृहीतं तत सर्वदेवावश्यं गृह्णाति, न पुनः कालान्तरे तद्ग्रहणे परोपदेशदिकमपेक्षते तद् ध्रुवम् , यत्पुनः कदाचिदेव गृह्णाति, न सर्वदा तदध्रुवम् । इत्युक्तं प्रथम कर्मग्रन्थीकायामिति । तथा च कालान्तरेऽपि पसेपदेशादिवटि તવિજ્ઞાતીયતા નક્ષતથા સિદ્ધાતુ- સવા સનાતીયતાનિયતોમર્નાિવિષય: ज्ञानत्व ध्रुवावग्रहत्व, अतादृशस्वम ध्रुवावग्रह त्वमिति । यथा विषयस्य बहादेदाद द्वाद शमकारोऽपग्रहोऽभिहित इति दलक्षणं विषयमाश्रित्य पवादिद्वादशविधापनहार्थमाइ
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy