SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ G m cc w [७] जन्मत्यादिगौतमसूत्रस्यार्थी- दर्शितः, तत्रैव "न खशरीरम् " इत्यादि श्रुतिर नुप्राहिता । ३८ ३ १०५..दुःखस्य निमित्तं दुःखं निमित्तमस्येति वा विश्रहे दुःखं संसारः युक्त्या व्यवस्थापितः। ३८ ७ १०६. "इदमः प्रत्यक्षगतम् १ इति पचनानुसाराद् दुःखनिमित्तमपीदमितीदम्पदेन मनुष्य- जन्मनो ग्रहणम् , युक्रिपि तत्र प्रदर्शिता । . . .. . - ३८-१० १०७. तेनेत्यत्र तत्पदस्थ यो ज्ञानमित्यत्र यत्पदस्थार्थविशेषोपदर्शनम् , तत्र “यं सर्वशैलाः" . इति " तदन्वये शुद्धिमति " इति, " तस्याप्यत्र मृगाक्षि ! " इति पद्योपदर्शनम् । २९ ३ १०८. सुलव्धमिल्यस्य भावोपवर्णनम् , भवतीत्युक्तिसमर्थनम् । - १०९. (२ कारिका) अवतार्य जन्मनि कर्मक्लेशैरिति द्वितीयकारिकोल्लिखिता। ४१ १ ११०. निरुक्त्या कर्मपदार्थोपदर्शनम् । ४१ ४ १११. मिथ्यादर्शनाविरतिप्रमादकपाययोगाख्यैरिति मूलविवरणे मिथ्यादर्शनादीनां स्वरूपं . विविच्य दर्शितम् । . , १.१२. मिथ्यादृष्टेमिथ्यादर्शनहेतुकोऽविरतसम्यग्दृष्टेश्चाविरतिपरिणामहतुकः सर्वविरतस्य च प्रमा ___ दवतः प्रमादहेतुकः, अप्रमादिनोऽपि संज्वलनकायवतस्तस्य कपायहेतुक उपशान्तमो-, हादिगुणस्थानत्रयवर्तिनः केवलयोगहेतुको बन्धोऽन्वयव्यतिरेकाभ्या व्यवस्थापितः। ४१-३० ११३. सयोगिकेवलिनो योगसद्भावेऽपि तन्निमित्तको पन्धो न भवतीति दिगम्बरमतस्य . खण्डनम् , तत्र पञ्चमागसूत्रवचनं प्रमाणीकृतम् । ४२-१६ ११४. अकैकहेतुक एव पन्ध इत्याशङ्काया अपाकरणं पूर्वस्मिन् पूर्वस्मिन्नुत्तरोत्तरवन्धहेतोयथा सद्भावस्तथा विवरणेन । ... ४२-२२ ११५. संसारस्थानादित्वसाधकमनुमानमुपदर्शितम् । . ४२-२६ ११६. जन्मनः कर्मक्लेशानुबद्धत्वोक्ती हेतुपदर्शनम्य विवरणम् । ४२-२७ ११७. परमार्थस्य कर्मक्लेशाभावस्य भबने शङ्कायतिचारवियुक्तावातदर्शनो हील्लादिना प्रकार उपवर्णितः। . ११८. गर्भवासादिभोद्विग्न इत्यस्य स्पष्टीकरणम् , गर्भवासदुःखस्याऽगर्भोत्पन्ननारकदेवनिगोदा दिदुःखस्य च प्रतिपादकं सिद्धान्तवचनमुपदर्शितम् । ११९. पञ्चविंशतिभावनामावितान्तरात्मेत्यस्य विवरणम् । ४३-२० १२०. द्वादशानुप्रेक्षास्थिरीकृताध्यवसाय इत्यस्य विवरणम् । ४३-२६ १२१. संवृताश्रवत्वादित्यस्य विवरणे द्रव्यभावभेदेन संपरस्य द्वविध्यम्, तत्र प्रवचनसारोद्धार पचनसंवादः। ४३-२९ १२२. रावाद्यतिचारेत्यादिप्रकारोपवर्णनं . टीकाकृत इत्युपसंहृतम् । तत्रानभिभवकमाराम इत्यादेविवचनं टीकायाम् । । ४४ २ ९२३. लोके कर्मक्लेशामाव इत्युक्तेरभिप्राय आवेदितः । ४४ .. २
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy