SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 8 तत्वावि O o .C । ' : १८५ : ____ रूपिमात्रविषयमपविज्ञानम्, ज्ञानादापतिव्याक्षिः, तत्र साक्षाच्छशक्तिजन्यत्वाभावात् । श्रुते सर्वत्र शब्दोपरानपक्ष, २२०६ानुपरागेणार्थावगाहिज्ञानावृत्तिज्ञानत्वसाक्षाद्वयाप्यजातिम वा श्रुतज्ञानस्य लक्षणम् , अवविज्ञानादिकमपि शब्दानुपरागेणार्थावाहि भवतीति नावृत्यन्तमवधिज्ञानवादाविति तहति नातिव्यतिरिति । सर्वत्र श्रुते शब्दोपरागोऽथदर्शनोबुद्धसंस्कारवशादेव इत्येव के प्राहुः । अपरे च श्रुतज्ञानावरणकर्मक्षयोपशमप्रयोज्य एव सः, अत एवैकेन्द्रियाणां तादृशसंस्कार विरहेऽपि न क्षतिरिति ब्रुवन्ति । अन्ये चाविभासिनि श्रुते समान संविसंवेद्यतयैव पदोपराग इति साङ्गरन्ति । प्रत्यक्षे विद्यमानत्यमित्र श्रुतज्ञाने पदवाच्यत्वं संसर्गतयैव भासते, न तु पूर्ववत्प्रकारनया, अतस्तस्य पदादनुपस्थितत्वेऽपि शादयोधे भानम् , तदेव शब्दोपराग इत्यपि चान्ये बदन्ति । ननु शाब्दज्ञानात्मकं श्रुतज्ञानं नातिरिक्तप्रमात्मकमिति तत्करणस्य श०स्यापि न स्वतन्त्रतया प्रामाण्यम् , किन्त्वनुमानवियर्यव, न च शब्दस्याऽव्याप्यत्वात् कथमनुमानमिति वाच्यम् , एते पदार्थां मिथः संसर्गवन्तः, आकाशादिमापदकदम्बस्मारितत्वात् गामानयेति पदार्थसार्थवदित्यादिदिशाऽनुमानादिति चेत् , उच्यते, श्रुताज्ज्ञातमेतदिति व्यवहारान्ययानुपपत्त्या श्रुतादर्थ प्रत्येमीत्यनुव्यवसायसिद्धं श्रुतज्ञानमपि प्रमाविशेषरूपमेव । यथाहि-अनुमिनामीति श्रिया प्रमा विशेपसिद्धेः प्रमाणान्तरसिद्धि तथा शायामीति धिया प्रभाविशेषसिद्धस्तत्रापि प्रमाणान्तरसिद्धिरत्यूहब, व्याप्त्यादिज्ञानं विनापि शब्दादाहत्यार्थप्रतीतेश्च न तस्यानुमानत्वम् , अत एक "एतेन शाब्दं व्याख्यातम्" ९-२-३ इति वैशेषिकोपस्कारसत्रमपि निमिति दिक। पिमात्रविषयमवधिज्ञानमिति-ननु" मात्र कात्स्न्येऽवधारणे" इत्यमरकोशवचनाद् मात्रपदं कात्स्न्यविधारणामयार्थकम् , कास्य यथा जीवमात्र न हिस्यात, अवधारणे तु पयोमात्र मुक्त, तथा पात्र मात्रपद महिना रूपिपदार्थतरारूपिपदार्थाऽपिपयकत्वं सति निखिलरूपिपदार्थविषयकज्ञानत्वमवधेलक्षणं सिद्धयति, न च तद्युक्त, अवधिज्ञानस्यासङ्खयेयभेद त्वेन जयन्यादितत्तदयधिज्ञानभेदे पूक्तलक्षणाऽसङ्गत्याच्या तेरिति चेत्, भैवम्, रूपिद्रव्यत्वसमनियतविपंयताकज्ञानवृत्तिज्ञानवव्याप्यजातिमत्त्वमविज्ञानत्वमित्येवमनुगतलक्षणकरणेनोक्तदोपाभावात, ज्ञान परमावधिज्ञान " परमोहि असंखिजा, लोकमिता समा असखिजा । रूवाय लहइ सय, सित्तोवर्मिज अगणिजीवा ॥ ४५ ॥" इत्यावश्यकनगायाया स्वाय लहइ सव्य' 11" -: . तथाहि-परमावादमदामन्नसन गाहित्व रूपद्र०यत्वसमानयता n i इत्युक्त . ., - नत्वव्याप्याजात नेतचायाधज्ञान मानवत्तत हात अवघरासद तर रात । उालणघटकाव तापदन तत्तद्धमावच्छिन्नतत्तद्धामान 14 यता ग्राह्या, अतोत्र तेन स्प४विशेषाकारग्रहणं कतव्यम्', नतिः पुला रूपिण इतिशा०९बोधे रूपिद्रव्यत्वसमनियतविपयताकेऽतिव्याप्तिः, अक्तिलक्षणे समनियतत्व तवयाप्यत्वे सति २९
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy