SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तत्वाविवरणमूढार्थदीविका । न० सू० टी० : १८३ सम्यग्दर्शने या निर्देशादियोजना कृता सा ज्ञानादिवपि कार्यत्यतिदिशति-एवमिति ॥ ८ ॥ सम्यग्दर्शन પરિસમાપ્ય જ્ઞાનં વનતુમવસરગતિ પ્રવચન્નહિ-સમ્યગ્દર્શન, જ્ઞાન વી. મિત્યનેન प्रतिबन्धकजिज्ञासापरामः, वक्ष्याम इत्यनेन पावश्यवा०यत्वं प्रकाशत इति जातमवसरसंगतिशरीरम् ।। सूत्रम् मतिश्रुतावधिमनःपर्याय केवलानि ज्ञानम् ॥१॥९॥ (भाष्यम्)मतिज्ञानं श्रुतशानं अवधिनानं मन पर्यायज्ञान केवलज्ञानमित्येतन्मूलविधानतः पञ्चविधं ज्ञानम् । प्रमेवास्त्वस्य पुरस्तावक्ष्यन्ते ।। । । (यशो० टीका) न पञ्चभि. संभूयक जानमवग्रहादिचतुभिरिव भवतीति सूचनाय केवलानीति पहुवचन, ज्ञानमित्यत्रैकवचनं तु प्रतिज्ञानुरूपत्वात् प्रतिवचनस्य । लक्षणानि चैवं बोध्यानि । द्विषयकजिज्ञासारूपप्रतिवन्धकवलेन न तदुत्तरं ज्ञाननिरूपणं कर्तुं शक्य, तन्निरूपणसमाप्ती चोक्तजिज्ञासारूपप्रतिबन्धकविगमेनातः परं किं वक्तव्यमिति जिज्ञासया तदनन्तरोवित्वेन क्रमायातज्ञाननिरूपणासरः प्राप्त एवेत्यक्सरसङ्गति सङ्गमयन्नाह सम्याद शनं परिसमाप्येत्यादि । अवसरब १०यत्वमिनि-तल्लक्षणावसरसङ्गतिमित्यर्थः । अनेन नवमसूत्रस्यामसूत्रेण सहा सम्बद्धवारका निरस्तेति । नवमसूत्रव्याख्या अवग्रहावायधारणाः १ । १५ । इत्यग्रिमसूत्रस्थावग्रहावायधारणात्मकभेद चतुझ्यशाल्यक मतिज्ञानमित्येवं यथार्थस्तथा मतिश्रुतेत्यादि सूत्रस्य मतिश्रुतावधिमनःपर्यायकेवलात्मकभेदपञ्चकशाल्येकं ज्ञानमिति नार्थः कर्तव्यः, किन्तूक्तमेद पञ्चकेन ज्ञानं पञ्चविधमेवेति सूचनाय केवलानीति बहुवचनमित्याह-न पञ्चभिः सम्भूयकमिति । अत ५५ भाष्ये एकैकं ज्ञानं विभिन्नभेवेति प्रख्यापनाय प्रोक्तम्-मतिज्ञानं श्रुतज्ञानमित्यादि । नन्वेवं तर्हि ज्ञानस्य पञ्चप्रकार पाहुस्वेन ज्ञानानीत्येवं बहुवचनत्यापत्तिरित्याशङ्कायामाह ज्ञानमित्यत्रैकवचनं त्वित्यादि । नं च ' ज्ञानं वक्ष्यामः" इति प्रतिज्ञामनुसृत्य विशेष्यवाचकज्ञानपदोत्तरमकवाचनमभ्युपगत स्यात्तदा विशेषणवाचकमतिश्रुतावधिमनःपर्यायकेवलपदोत्तरमप्येकवचनमेव स्यात्, न हि. फोऽपि व्युत्पन्नो नीलपतिरक्ता घट इति प्रयुडो, विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमादिति वाच्यम्, प्रकृते विशेषणवाचकपदोत्तर विभक्त्या विशेष्यपाँचकपदोत्तरविभक्तितात्पर्यविषयकत्वसङ्खयाविरुद्धाया वहुत्वसङ्खयाया विवक्षितत्वात् , नीलत्यादिप्रयोगे तु तदभावात् , तथा चाऽत्र यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविपयस ख्याविरुद्ध सख्याया अविवक्षित तत्र विशेष्यविशेषणवाचकपदयो समानवचनकत्वमिति नियममनुसृत्य बहुवचनमेव युक्तमिति भावः। अथ ज्ञानपदोत्तरसिप्रत्ययार्थस्यैकत्वस्य कुत्रान्वयः, न च समावायसम्बन्धेन ज्ञान इति वाच्यम् , मत्यादिभेदैस्तस्य बहुत्वात् । न च ज्ञानपजाताविति वाच्यम् , ज्ञानमित्यत्र ज्ञानत्वजातनुल्लिख्यमानत्वेन स्वरूपतो ज्ञान५६शक्यता पच्छेदकतयाऽन्वयितावच्छेदकरूपेणानुपस्थितस्तत्र सिप्रत्ययायकत्वस्य पदार्थान्तरस्यन्नियानुपपत्तेरिति चेत्, उच्यते. समाधिः, स्वाश्रयलचसम्बन्धेन सिरत्ययार्थस्यैकत्वस्य पदार्था
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy