SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सवार्थविवरणगृहार्थदीपिका । ६० सू० टी० तपस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणम् , ये पुनर्न मादयो निरपेक्षाः परस्परेण, ते नयाभासा इति । अत्र प्रथमपक्षे सपा धर्माणा सविच्छेदेन धर्मिणि न पर्याप्तिः, किन्तु प्रत्येकामित्खनन्तधात्मकेऽप्येकवविधारપ્રશ્ય દોરેલ્વવૃદ્વિવત્તાબામાખ્યમ્ | द्वितीयपक्षे च सकलनयघटितसप्तभड्यात्मकमहावाक्यैकदेशस्य नयन्वसिद्धावप्युदासीनतवाऽसह इति सप्तधात्मकत्वबोधकता५त्यधिकरणं वाक्यं प्रमाणम् , च पाठा आरम् । एवं सः नि नया मिच्छट्टिीति-उक्तानीत्या सर्वेऽपि नया मिथ्यादृष्टयः, तर हेतुगर्भविशेषणमाह-" सपपडियाना" इति, स्व आत्मीयः पक्षोऽभ्युपगमः स्वपक्षस्तं प्रनिपचा अभ्युपगन्तार, नान्यं पक्षं यतस्ततः, स्वपक्षान्यपक्षविषयव्यवच्छेदनपत्यादिव्यर्थः, पाठान्तरे तेन स्वपक्षण प्रतिबद्धाः प्रतिहता यतनत इति, पामेकावधारणलक्षणनयानां मिथ्यात्ने च तत्तनयविषयस्यासम तदभिधानस्य च पिथयात्वमेव, ज्ञानाप्रामाण्ये सति विषयासत्यत्वस्य वाक्यरचना प्रति वाक्यार्थज्ञानस्य कारणत्वेन संत्राप्रामाण्ये सति वाक्यरूपे तत्तनपविषयाभिधानेप्रामाण्यस्य चानुभवसिद्धत्वात् , अनुमानमुद्रा चैवम् सर्वनवादा मिथ्यास्मकाः स्वपक्षेणैर प्रतिहतत्वात् चौर वाक्यवदिति । उत्तपक्षद्वयेऽपि यथाश्रुतार्थे दोपानावन- .. पुरस्सरं स्वाभिप्राय ग्रन्थकारः प्रकटयति-अन्नत्यादिना । प्रथमपक्षे इति-प्रमाणं सम्यग्ज्ञानं नपश्च मिथ्याज्ञानमिति पक्ष इत्यर्थः, किन्तु प्रत्येकमिनि-कि स्वीयावच्छेदकावच्छेदेनेत्यर्थः । द्वयोरेकत्वबुद्धिवन्नामामाण्यमिति-न्योरेकल्लयुद्धर्व्यतिरेकदृष्टान्तवपक्षे तस्सा यथा पूर्वोक्तनीयाप्रामाण्यं तथा नाप्रामाण्यम् , अन्यायपक्षे तु यया घटपटयोरुअयत्व वर्मावच्छेदेन द्वित्वमिवैकत्वमपि प्रत्येकवयि छेदेन वर्तत एवेति तत्रैकमबुद्धेन प्रामाण्यं किन्तु प्रामाण्यमेव तथाऽनन्तधर्मात्म के वस्तुनि अनन्त धर्मवत् समुदायत्वावच्छेदेन यत्तेत इति तदवगाहित्या प्रमाणस्य ग्रामाण्यमिव स्वद्रव्यक्षेत्रकालभावपावच्छेद कावच्छेदेन सत्तादिधर्मस्य परद्रव्यक्षेत्रकालमावर पावच्छेदकावच्छेदेन तदभावपासचादिधर्मसकैकस्य विधमानत्वेनेतशिसापेक्षततदेकधर्मनिश्चयात्मकस्यापि नयस्य नाप्रामाण्यम्, किन्तु तद्वति तत्प कारकत्येन प्रामाण्यमुपपन्नमेवेति नये सुनयत्वस्यापि व्यवस्थितौ प्रथमपक्षे स च मिथ्येत्येकान्तोकितने युक्तेति, तथा चैतन् पक्षे नयो दुर्नयः प्रमाणमिति त्रिविधनिभागो न स्यात् , अस्ति च स सिद्धान्त इति सिद्धान्तयाकोपोऽप्यन दोषः। द्वितीयपक्षे परस्परापेक्षा नैगमादयो नया इत्युक्त्या यन्त्र नयान्तरेण सह नयान्तरवाक्यस्य सञ्चटना तत्रैव परस्परापेक्षभावानयत्वमिति । सप्तमशीघटकीभूतककधमप्रतिपादकमङ्गाना नयवाक्यत्वं स्वाद , सतभङ्गीवहिभूतकैकयमेप्रतिपादकानामितरथमर्माप्रतिषेधकानामपि परस्परापेक्षया मायेन नयवास्यत्वं न स्यादिति नयत्वेन सम्मते सप्तममयघटकवाक्यरूप उदासीननये यातिपादनः प्रमाणन यदुनथानां नोक्तप्रकारण लक्षणविभागो यथाश्रुतसङ्गत इत्याह-द्वितीयपक्षे च संकलन येत्यादि। पक्षद्वयं निराकृत्य -दितीयपक्षं परिष्कृत्य तत्र स्वनिर्भरं प्रदर्शयति सप्तधर्मात्मकत्वबोधकत्यादिना।
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy