SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ : ::: तनाविधर मूलाचापित पुरुपककपूर्वकालो चरितपदीप थापितशत4 " तदन्वये शुद्धिगनि, प्रस्त. शुद्धिमत्तर: 1 दिलीप इति राजेन्दु-रिन्दुः क्षीरनिवाविच ॥ १॥ इत्यादौ तच्छ०५५ बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नशतस्य तस्याप्यत्र मृगाक्षि ! राक्षसपते. ऋत्ता च कण्ठावी" इत्यादौ च तत्पदस्य नित्यसम्बन्धाभावेऽपि न क्षतिः । सुलब्धमिति, यद्यपि सम्यग्दर्शनादिलाभात्पूर्वमपि संसाराविनामावि जन्म भयनाश्रय तथापि सम्यग्दर्शनादित्रितय भवमोक्षसाधनत्वेन मुलब्धं साध्यं सम्यग्दर्शनादित्रितयभाना श्यादिचतुर्विघसंसारदुःखोपनिपातमयहेतु कर्मक्षयप्रभवात्यन्तिकदुःखनिवृत्तिसधीचीननि प्रतिद्वन्द्वीप्रतिपा- ' तिपरमसुखलाभाभिभूखीभूतेन पुरुषेणैव भवति, अन्यथा क्षुद्रजन्तुनाभित्र मरणाचैवेति भावः । भवतीति यत्रात्यक्रियापदं न श्रूयते इत्याचभ्युपगन्तॄणां सर्वं हि वाक्यं क्रियायां परिसमाप्यत इति चोरीकुर्वतां । नयमवल व्यास्योक्तिरिति बोध्यम् ॥ १ ॥ चरितं पदं " अस्त्युत्तस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः ।" इत्येतटक हिमालयपदं तदुपस्थापितो हिमालयरूपोऽर्थस्तत्र शक्तस्य. यं सर्वशैला इत्यादिवाक्यघटकस्य यच्छदस्य, अस्य नित्यसम्बन्धाभावेऽपात्यनेमान्यः । स्वौचारकति स्वं तद वय इति वाक्यघटकं तत्पदं तदुबारकपुरुषः कालिदासस्तस्ककपूर्वकालोचारितपदं "स्वतो मनुनम" इति पाक्यघटकमानुपदं तदुपस्यापितो भनुरूपोऽर्थस्तत्र शक्तस्य " तदन्वये शुद्धिमति". इति वाक्यघटकस्य तच्छदस्य, असाऽपि नित्यसम्बन्धाभावेऽपीत्यनेनाऽन्वयः, " तसाऽयत्र भृगाक्षि ! राक्षसपतेः कृत्वा च कण्ठाटवी" इत्येतद्वाक्यपटकस्य तु तत्पदस्य बुद्धिपदेन - बुद्धियते, अस्य वक्ता रामचन्द्रस्तबुद्धिविषयो रावणस्तन्निष्टबुद्धिविषयतावच्छेदकत्मोपलक्षितो धर्मो रावणत्वं तदवच्छिन तस्य, एतेषु तत्तच्छक्तिप्रतिनियमपु न यत्तदोः प्रवेश इति नित्यसम्बन्धाभावेऽपि न क्षतिरित्यर्थः । द्रव्यक्षेत्रकालमावभेदमिन्नसंसारदुःखोपनिपातभयं करमावतीत्याशङ्कायां, कर्मणस्त तुगर्भविशेषणमाह-द्रव्यादिचतुर्विधसंसारदुःखोपनिपात भयहेतुकृत्स्नकर्मेति । कारणोच्छेदे कार्योंच्छेद इति नियममाश्रित्य कृत्रकर्मक्षयप्रात्यतिकदुःखनिवृत्तीत्युक्तम् । नैयायिक आत्यन्तिकःखाच्दरूपामेव मुक्तिमभिमनुते इति तदानीं सुखलेशोऽपि न, आत्मविशेषगुणानामिन्द्रियावाधीनत्वेन तदभावे तदंभावादिति त मनिरासार्यमाह-दु:खनिवृत्तिसंधीची नेत्यादि । निरावृतसुखं यात्ममानसमुत्थत्वन स्वाधीनमेवेति शश्वझायन पराधीनदुःखलेशाकलङ्कितत्वेन नि:प्रतिपक्षं, तत्सतिविच्छेदकारणाभावादप्रतिपाति, प्रकर्षकाटावस्थानादनुपममत एव परममिति तदर्थ प्रत्यकतानमनसा-पुरुषेण सुलब्धं मनुष्यजन्म भवतीत्यर्थः । यत्राऽन्यक्रियापदं न श्रूयत इत्यादीति । अत्राऽऽदिपदेन तत्राऽप्यस्तिर्भवन्तीवर्तमानापरः प्रयुज्यत इति प्रायम् . 1नयमवलम्च्यात्योक्तिरिति-अत्र न्यायनिष्णातास्तु धनुर्वरः पार्थ एव घटो नारित हंसीव निमलं जलं करिकलेच्छा : कालात्रय इत्यादिप्रयोगदर्शनाद्वाक्यमा क्रियापदस्य नेयत्याभाव एवेति प्रा .. इति प्रयमकारिका काव्याख्या समाप्ता ॥१॥
SR No.010492
Book TitleTattvarthadhigama Sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorVijaydarshansuri, Yashovijay
PublisherMotiji Kapurchand Tarachand
Publication Year1955
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy