SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ वरदराजविरचितम् । प्रक्षकाणीति संसारनाट्यप्राकट्यकृद्वपुः ॥ ५० ॥ चक्षुरादीन्द्रियाण्यन्तश्चमत्कुर्वन्ति योगिनः ॥ ११ ॥ इत्येवं प्रेक्षकीभूतखाक्षचक्रस्य योगिनः ॥ ५१ ॥ धीवशात्सत्त्वसिद्धिः ॥ १२॥ धीस्तात्त्विकस्वचिद्रूपविमर्शकुशला मतिः । तद्वशादेव सत्त्वस्य स्पन्दस्यान्तर्विवर्तिनः ॥ ५२ ॥ स्फुरत्तारूपिणः सिद्धिरभिव्यक्तिः स्फुटं भवेत् ॥१२॥ एवं निजस्फुरत्तात्मसत्त्वासादनवैभवात् ॥ ५३ ॥ सिद्धः स्वतन्त्रभावः ॥ १३॥ सिद्धः संपन्न एवास्स भवेत्परमयोगिनः । खतत्रभाव: सहजज्ञखकखलक्षणः ॥ ५४ ॥ खातन्त्र्यं वशिनो विश्वस्त्रवशीकरणक्षमम् ॥ १३ ॥ खतत्रभाव एवास्य खानन्दभरितात्मनः ॥ ५५ ॥ यथा तत्र तथान्यत्र॥१४॥ यत्र स्वाभाविके देहे स्फुटीभूता स्वतन्त्रता । यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ ५६ ॥
SR No.010489
Book TitleShivsutra Varttikam
Original Sutra AuthorN/A
AuthorVaradraja, Madhusudan Kaul
PublisherResearch Department Jammu & Kashmir Srinagar
Publication Year1925
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy