________________
जैनमतम् । पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यभिचरन्तीति ।
अथाजीवमाह-'यश्चैतद्वैपरीत्यवानजीवः स समाख्यात'-इति । यः पुनस्तस्माज्जीवलक्षणाद्वैपरीत्यमन्यथात्वमस्यास्तति तद्वैपरोत्यवान् विपरीतस्वभावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसूरिभिरिति, भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्दश जीवभेदाः।
पुण्यं सत्कर्मपुद्गला इति । पुण्यं नाम तत्वं कीगित्याहसत्कमपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यत्रकृतय इत्यर्थः । ताश्च द्वाचत्वारिंशत्तद्यथा
नरतिरिसुराउउच्चं सायं परघायआयवुजोयं ।
तित्थुस्सास्सुनिमाणं पणिदिव इरुस्सभचउरसं॥ तंसदसनं वनचउकं सुरमणुअदुगंतणुपंच उबंगतिनं । अगुरुलहुपडमखगई वायालीस सुहपयडी ॥
भावार्थस्तु ग्रन्थविस्तरभयानोच्यत इति श्लोकार्थः ॥ ४८-४९ ॥ शेषतत्त्वमाहपापं तद्विपरीतन्तु मिथ्यात्वाद्याश्च हेतवः । यस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥५०॥
तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतवमित्यर्थः, मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः पापस्य कारणानि, तत्प्रकृतयश्च यशीतिस्तद्यथा___ 'थावरदसनं जाईचउभं अपढमसंठाणखगइसंघयणा ।
१. नरतिर्यकसुरायुरुच्च सातं परघातातवोद्योतम् ।
तीर्थोच्छासनिर्माणं पञ्चेन्द्रियवज्रर्षभचतुरस्रम् ॥ २. सदशकं वर्णचतुष्कं सुरमनुजद्विकं तनुपञ्चकमुपाङ्गत्रिकम् ।
अगुरुलघुप्रथमखगतिचत्वारिंशत् शुभप्रकृतयः॥ ३. स्थावरदशकं जातिचतुष्क।
अप्रथमसंस्थानखगतिसंहननानि ॥ तिर्यग्निरयद्विकायुर्जातिवर्णचतुष्कं नाम चत्वारिंशत् । नरकायुनींचासाघातिपञ्चचत्वारिंशत्सहितद्वयशीतिः ॥